“L2:2-23”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:11的最新版本
punar aparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante | yāvad anekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrāt kṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāś ca sarvopapattidevabhavanālayeṣu ratnatrayam upadeśya buddharūpam āsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||
【求譯】“復次,大慧!菩薩摩訶薩善知心、意、意識、五法、自性、二無我相趣究竟,爲安衆生故,作種種類像。如妄想自性處依於緣起,譬如衆色如意寶珠,普現一切諸佛刹土一切如來大衆集會,悉於其中聽受經法。所謂一切法如幻,如夢、光影、水月,於一切法離生滅斷常,及離聲聞、緣覺之法,得百千三昧乃至百千億那由他三昧。得三昧已,遊諸佛刹,供養諸佛,生諸天宮,宣揚三寶,示現佛身,聲聞菩薩大衆圍繞,以自心現量度脫衆生,分別演說外性無性,悉令遠離有無等見。”
【菩譯】“復次,大慧!諸菩薩摩訶薩如實知心、意、意識、五法體相、二種無我,爲安隱衆生現種種類像,如彼虛妄無所分別,依因緣法而有種種。大慧!菩薩摩訶薩亦復如是,依衆生現種種色如如意寶,隨諸一切衆生心念,於諸佛土大衆中現,如幻如夢如響、如水中月鏡中像故;遠離諸法,不生不滅非常非斷故;現佛如來,離諸聲聞緣覺乘故;聞諸佛法,卽得無量百千萬億諸深三昧。得三昧已依三昧力,從一佛土至一佛土供養諸佛,示現生於諸宮殿中讃歎三寶,現作佛身菩薩聲聞大衆圍遶,令諸一切衆生得入自心見境,爲說外境無物有物,令得遠離建立有無法故。”
【實譯】“大慧!菩薩摩訶薩善知心、意、意識、五法、自性、二無我相已,爲衆生故,作種種身。如依緣起起妄計性,亦如摩尼隨心現色,普入佛會,聽聞佛說。諸法如幻,如夢,如影,如鏡中像,如水中月,遠離生滅及以斷常,不住聲聞、辟支佛道。聞已,成就無量百千億那由他三昧。得此三昧已,遍遊一切諸佛國土,供養諸佛,生諸天上,顯揚三寶,示現佛身,爲諸聲聞菩薩大衆說外境界皆唯是心,悉令遠離有無等執。”
【求译】“复次,大慧!菩萨摩诃萨善知心、意、意识、五法、自性、二无我相趣究竟,为安众生故,作种种类像。如妄想自性处依于缘起,譬如众色如意宝珠,普现一切诸佛刹土一切如来大众集会,悉于其中听受经法。所谓一切法如幻,如梦、光影、水月,于一切法离生灭断常,及离声闻、缘觉之法,得百千三昧乃至百千亿那由他三昧。得三昧已,游诸佛刹,供养诸佛,生诸天宫,宣扬三宝,示现佛身,声闻菩萨大众围绕,以自心现量度脱众生,分别演说外性无性,悉令远离有无等见。”
【菩译】“复次,大慧!诸菩萨摩诃萨如实知心、意、意识、五法体相、二种无我,为安隐众生现种种类像,如彼虚妄无所分别,依因缘法而有种种。大慧!菩萨摩诃萨亦复如是,依众生现种种色如如意宝,随诸一切众生心念,于诸佛土大众中现,如幻如梦如响、如水中月镜中像故;远离诸法,不生不灭非常非断故;现佛如来,离诸声闻缘觉乘故;闻诸佛法,即得无量百千万亿诸深三昧。得三昧已依三昧力,从一佛土至一佛土供养诸佛,示现生于诸宫殿中赞叹三宝,现作佛身菩萨声闻大众围绕,令诸一切众生得入自心见境,为说外境无物有物,令得远离建立有无法故。”
【实译】“大慧!菩萨摩诃萨善知心、意、意识、五法、自性、二无我相已,为众生故,作种种身。如依缘起起妄计性,亦如摩尼随心现色,普入佛会,听闻佛说。诸法如幻,如梦,如影,如镜中像,如水中月,远离生灭及以断常,不住声闻、辟支佛道。闻已,成就无量百千亿那由他三昧。得此三昧已,遍游一切诸佛国土,供养诸佛,生诸天上,显扬三宝,示现佛身,为诸声闻菩萨大众说外境界皆唯是心,悉令远离有无等执。”
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊卽說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |
tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||
【求譯】心量世間,佛子觀察,
種類之身,離所作行,
得力神通,自在成就。
【菩譯】佛子見世間,惟心無諸法;
種類非身作,得力自在成。
【實譯】佛子能觀見,世間唯是心,
示現種種身,所作無障礙,
神通力自在,一切皆成就。
【求译】心量世间,佛子观察,
种类之身,离所作行,
得力神通,自在成就。
【菩译】佛子见世间,唯心无诸法;
种类非身作,得力自在成。
【实译】佛子能观见,世间唯是心,
示现种种身,所作无障碍,
神通力自在,一切皆成就。