“L2:2-41/梵繁”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(未显示2个用户的5个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:12的最新版本
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說諸須陀洹[1]、須陀洹趣差別通相。若菩薩摩訶薩善解須陀洹趣差別通相,及斯陀含、阿那含、阿羅漢方便相,分別知已,如是如是,爲衆生說法,謂二無我相及二障淨,度諸地相究竟通達,得諸如來不思議究竟境界,如衆色摩尼,善能饒益一切衆生,以一切法境界無盡身財,攝養一切。”
【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!惟願世尊爲我等說須陀洹等行差別相,我及一切菩薩摩訶薩等,善知須陀洹等修行相已,如實知須陀洹、斯陀含、阿那含、阿羅漢等,如是如是爲衆生說;衆生聞已入二無我相、淨二種障,次第進取地地勝相,得如來不可思議境界修行;得修行處已,如如意寶隨衆生念,受用境界身口意行故。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說諸須陀洹須陀洹果行差別相。我及諸菩薩摩訶薩聞是義故,於須陀洹、斯陀含、阿那含、阿羅漢方便相,皆得善巧,如是而爲衆生演說,令其證得二無我法,淨除二障,於諸地相漸次通達,獲於如來不可思議智慧境界,如衆色摩尼,普令衆生悉得饒益。”
bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | traya ime mahāmate srota-āpannānāṃ srota-āpattiphalaprabhedāḥ | katame trayaḥ yaduta hīnamadhyaviśiṣṭās tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ madhyaḥ punar mahāmate tripañcabhavaparinirvāyī bhavati uttamaḥ punar mahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇy eva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni yaduta satkāyadṛṣṭir vicikitsāśīlavrataparāmarśaś ca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇārhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭir dvividhā yaduta sahajā ca parikalpitā ca paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayād vicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasann abhūtaparikalpalakṣaṇatvād atha ca bālair vikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srota-āpannasya parikalpitā satkāyadṛṣṭir ajñānāc cirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punar mahāmate srota-āpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvād rūpasyotpattibhūtabhautikatvāt parasparahetulakṣaṇatvād bhūtānāṃ rūpasyāsamudaya iti kṛtvā srota-āpannasya sadasatpakṣadṛṣṭidarśanāt satkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etan mahāmate satkāyadṛṣṭilakṣaṇam ||
【求譯】佛告大慧:“諦聽諦聽!善思念之,今爲汝說。”大慧白佛言:“善哉世尊,唯然聽受。”佛告大慧:“有三種須陀洹須陀洹果差別。云何爲三?謂下中上。下者極七有生。中者三五有生而般涅槃。上者卽彼生而般涅槃。此三種有三結下中上。云何三結?謂身見、疑、戒取,是三結差別,上上昇進,得阿羅漢。大慧!身見有二種,謂俱生及妄想,如緣起妄想、自性妄想。譬如依緣起自性,種種妄想自性計著生,以彼非有,非無,非有無,無實妄想相故。愚夫妄想,種種妄想自性相計著,如熱時炎鹿渴水想。是須陀洹妄想身見。彼以人無我,攝受無性,斷除久遠無知計著。大慧!俱生者須陀洹身見,自他身等四陰無色相故,色生造及所造故,展轉相因相故,大種及色不集故。須陀洹觀有無品見,身見則斷。如是身見斷,貪則不生。是名身見相。
【菩譯】佛告大慧言:“善哉!善哉!善哉大慧!諦聽!諦聽!今爲汝說。”大慧白佛言:“善哉世尊!唯然聽受。”佛告大慧言:“大慧!須陀洹有三種果差別。”大慧言:“何等三種?”佛告大慧:“謂下中上。大慧!何者須陀洹下?謂三有中七返受生。大慧!何者爲中?謂三生五生入於涅槃。大慧!何者爲上?謂卽一生入於涅槃。大慧!是三種須陀洹有三種結,謂下中上。大慧!何者三結?謂身見、疑、戒取。大慧!彼三種結上上勝進得阿羅漢果。大慧!身見有二種。何等爲二?一者、俱生;二者、虛妄分別而生,如因緣分別法故。大慧!譬如依諸因緣法相虛妄分別而生實相,彼因緣法中非有非無,以分別有無非實相故;愚癡凡夫執著種種法相,如諸禽獸見於陽炎取以爲水。大慧!是名須陀洹分別身見。何以故?以無智故;無始世來虛妄取相故。大慧!此身見垢見人無我乃能遠離。大慧!何者須陀洹俱生身見?所謂自身他身俱見,彼二四陰,無色色陰生時,依於四大及四塵等,彼此因緣和合生色,而須陀洹知已能離有無邪見斷於身見,斷身見已不生貪心。大慧!是名須陀洹身見之相。
【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!諸須陀洹須陀洹果差別有三,謂下中上。大慧!下者於諸有中極七反生,中者三生五生,上者卽於此生而入涅槃。大慧!此三種人斷三種結,謂身見、疑、戒禁取,上上勝進,得阿羅漢果。大慧!身見有二種,謂俱生及分別,如依緣起有妄計性。大慧!譬如依止緣起性故,種種妄計執著性生,彼法但是妄分別相,非有非無,非亦有亦無。凡夫愚癡而橫執著,猶如渴獸妄生水想。此分別身見,無智慧故,久遠相應。見人無我,卽時捨離。大慧!俱生身見,以普觀察自他之身,受等四蘊無色相故,色由大種而得生故,是諸大種互相因故,色不集故。如是觀已,明見有無,卽時捨離。捨身見故,貪則不生。是名身見相。
vicikitsālakṣaṇaṃ punar mahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvāt pūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvāc ca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭir bhavati śuddhāśuddhitaḥ | etan mahāmate vicikitsālakṣaṇaṃ srota-āpannasya ||
【求譯】“大慧!疑相者,謂得法善見相故,及先二種身見妄想斷故,疑法不生。不於餘處起大師見,爲淨不淨。是名疑相須陀洹斷。
【菩譯】“大慧!何者須陀洹疑相?謂得證法善見相已,先斷身見及於二見分別之心,是故於諸法中不生疑心,復不生心於餘尊者以爲尊相爲淨不淨故。大慧!是名須陀洹疑相。
【實譯】“大慧!疑相者,於所證法善見相故,及先二種身見分別斷故,於諸法中疑不得生。亦不於餘生大師想,爲淨不淨。是名疑相。
śīlaṃ punar mahāmate kathaṃ na parāmṛśati srota-āpannaḥ yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvān na parāmṛśati | parāmṛṣṭiḥ punar mahāmate yaduta śīlavratataponiyamair bālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante na ca parāmṛśanti | evam anyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etan mahāmate srota-āpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati | na tu mahāmate srota-āpannasya trisaṃyojanaprahīṇasya rāgadveṣamohā pravartante ||
【求譯】“大慧!戒取者,云何須陀洹不取戒?謂善見受生處苦相故,是故不取。大慧!取者,謂愚夫決定受習苦行,爲衆樂具故,求受生。彼則不取。除回向自覺勝,離妄想,無漏法相行方便,受持戒支。是名須陀洹取戒相斷。須陀洹斷三結,貪、癡不生。若須陀洹作是念,此諸結我不成就者,應有二過,墮身見及諸結不斷。”
【菩譯】“大慧!何者須陀洹戒取相?謂善見受生處苦相故,是故不取戒相。大慧!戒取者,謂諸凡夫持戒精進種種善行,求樂境界生諸天中,彼須陀洹不取是相而取自身內證迴向進趣勝處,離諸妄想修無漏戒分。大慧!是名須陀洹戒取相。大慧!須陀洹斷三結煩惱離貪瞋癡。”
【實譯】“大慧!何故須陀洹不取戒禁?謂以明見生處苦相,是故不取。夫其取者,謂諸凡愚於諸有中貪著世樂,苦行持戒,願生於彼。須陀洹人不取是相,惟求所證最勝無漏、無分別法,修行戒品。是名戒禁取相。大慧!須陀洹人捨三結故,離貪、瞋、癡。”
mahāmatir āha | rāgaḥ punar bhagavatā bahuprakāra upadiṣṭaḥ | tatkatamas tasyātra rāgaḥ prahīṇo bhavati | bhagavān āha | viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tat kasya hetoḥ yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati na nirvāṇādhigamarāgaḥ ||
【求譯】大慧白佛言:“世尊,世尊說衆多貪欲,彼何者貪斷?”佛告大慧:“愛樂女人,纏綿貪著,種種方便,身口惡業,受現在樂,種未來苦。彼則不生。所以者何?得三昧正受樂故。是故,彼斷,非趣涅槃貪斷。
【菩譯】大慧白佛言:“世尊!世尊說衆多貪,須陀洹離何等貪?”佛告大慧:“須陀洹遠離與諸女人和合,不爲現在樂種未來苦因,遠離打摑嗚抱眄視。大慧!須陀洹不生如是貪心。何以故?以得三昧樂行故。大慧!須陀洹遠離如是等貪,非離涅槃貪。
【實譯】大慧白言:“貪有多種,捨何等貪?”佛言:“大慧!捨於女色纏綿貪欲,見此現樂,生來苦故,又得三昧殊勝樂故。是故,捨彼,非涅槃貪。
sakṛdāgāmiphalalakṣaṇaṃ punar mahāmate katamat yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvād dhyānagatilakṣaṇasudṛṣṭatvāt sakṛdetaṃ lokam āgamya duḥkhasyāntakriyāyai parinirvāsyati tenocyate sakṛdāgāmīti | tatrānāgāmīti mahāmate kathaṃ bhavati yadutātītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtter dṛṣṭidoṣānuśayavikalpasyānāgāmitvād anāgāmirūpaprahīṇatvāc ca saṃyojanānām anāgāmīty ucyate | arhan punar mahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvād arhann ity ucyate ||
【求譯】“大慧!云何斯陀含相?謂頓照色相妄想生相。見相不生,善見禪趣相故,頓來此世,盡苦際,得涅槃。是故,名斯陀含。大慧!云何阿那含?謂過去、未來、現在色相性非性生、見、過患、使、妄想不生故,及結斷故,名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、明,煩惱、苦、妄想非性故,名阿羅漢。”
【菩譯】“大慧!何者斯陀含果相?謂一往見色相現前生心,非虛妄分別想見,以善見禪修行相故,一往來世間,便斷苦盡入於涅槃,是名斯陀含。大慧!何者阿那含相?謂於過去現在未來色相中生有無心,以見使虛妄分別心,諸結不生,不來故名阿那含。大慧!何者阿羅漢相?謂不生分別思惟可思惟,三昧解脫力通煩惱苦等分別心故,名阿羅漢。”
【實譯】“大慧!云何斯陀含果?謂不了色相起色分別,一往來已,善修禪行,盡苦邊際而般涅槃。是名斯陀含。大慧!云何阿那含果?謂於過、未、現在色相起有無、見、分別、過惡、隨眠不起,永捨諸結,更不還來。是名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、通悉已成就,煩惱、諸苦、分別永盡。是名阿羅漢。”
mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||
【求譯】大慧白佛言:“世尊,世尊說三種阿羅漢。此說何等阿羅漢?世尊,爲得寂靜一乘道,爲菩薩摩訶薩方便示現阿羅漢,爲佛化化?”佛告大慧:“得寂靜一乘道聲聞,非餘。餘者行菩薩行,及佛化化,巧方便本願故,於大衆中示現受生,爲莊嚴佛眷屬故。大慧!於妄想處種種說法,謂得果、得禪者、入禪悉遠離故,示現得自心現量得果相,說名得果。
【菩譯】大慧菩薩白佛言:“世尊說三種阿羅漢,此說何等羅漢名阿羅漢?世尊爲說得決定寂滅羅漢?爲發菩提願善根忘善根羅漢?爲化應化羅漢?”佛告大慧:“爲說得決定寂滅聲聞羅漢,非餘羅漢。大慧!餘羅漢者,謂曾修行菩薩行者,復有應化佛所化羅漢,本願善根方便力故,現諸佛土生大衆中莊嚴諸佛大會衆故。大慧!分別去來說種種事,遠離證果能思惟所思惟可思惟故,以見自心爲見所見說得果相。復次,大慧!若須陀洹生如是心,此是三結;我離三結者。大慧!是名見三法墮於身見,彼若如是不離三結。大慧!是故須陀洹不生如是心。
【實譯】大慧言:“世尊,阿羅漢有三種,謂一向趣寂,退菩提願,佛所變化,此說何者?”佛言:“大慧!此說趣寂,非是其餘。大慧!餘二種人,謂已曾發巧方便願,及爲莊嚴諸佛衆會,於彼示生。大慧!於虛妄處說種種法,所謂證果、禪者及禪皆性離故,自心所見得果相故。大慧!若須陀洹作如是念,我離諸結,則有二過,謂墮我見及諸結不斷。
punar aparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṃjñāveditanirodhasamāpattiś ca mahāmate svacittadṛśyagativyatikramas tasya na yujyate cittamātratvāt ||
【求譯】“復次,大慧!欲超禪、無量、無色界者,當離自心現量相。大慧!受想正受,超自心現量者不然。何以故?有心量故。”
【菩譯】“復次,大慧!若欲遠離禪無量無色界者,應當遠離自心見相遠離少相,寂滅定三摩跋提相故。大慧!若不如是,彼菩薩心見諸法,以惟心故。”
【實譯】“復次,大慧!若欲超過諸禪、無量、無色界者,應離自心所見諸相。大慧!想受滅三昧,超自心所見境者不然,不離心故。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaś cittamātre na vidyate || 174 ||
【求譯】諸禪四無量,無色三摩提,
一切受想滅,心量彼無有。
【菩譯】諸禪四無量,無色三摩提;
少相寂滅定,一切心中無。
【實譯】諸禪與無量,無色三摩提,
及以想受滅,惟心不可得。
srotāpattiphalaṃ caiva sakṛdāgāminas tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 175 ||
【求譯】須陀槃那果,往來及不還,
及與阿羅漢,斯等心惑亂。
【菩譯】逆流修無漏,及於一往來;
往來及不還,羅漢心迷沒。
【實譯】預流一來果,不還阿羅漢,
如是諸聖人,悉依心妄有。
dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |
kalpanāmātram evedaṃ yo budhyati sa mucyate || 176 ||
【求譯】禪者禪及緣,斷知是眞諦,
此則妄想量,若覺得解脫。
【菩譯】思可思能思,遠離見眞諦;
惟是虛妄心,能知得解脫。
【實譯】禪者禪所緣,斷惑見眞諦,
此皆是妄想,了知卽解脫。
注释
- ↑ 此字原爲空白,依《高麗大藏經》補“洹”字。