“L2:2-20/梵简”的版本间差异

来自楞伽经导读
< L2:2-20
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:12的最新版本

atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊即说颂言:


nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||


【求译】名相觉想,自性二相,

    正智如如,是则成相。

【菩译】名相分别事,及法有二相;

    真如正妙智,是第一义相。

【实译】名相分别,二自性相,

    正智真如,是圆成性。


eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||


【求译】“大慧!是名观察五法自性相经,自觉圣智趣所行境界,汝等诸菩萨摩诃萨应当修学。

【菩译】“大慧!是名观察五法自相法门,诸佛菩萨修行内证境界之相,汝及诸菩萨应如是学。

【实译】“大慧!是名观察五法自性相法门,自证圣智所行境界,汝及诸菩萨摩诃萨当勤修学。


注释