“L2:2-20/梵简”的版本间差异
L2:2-20 <
跳到导航
跳到搜索
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:12的最新版本
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||
【求译】名相觉想,自性二相,
正智如如,是则成相。
【菩译】名相分别事,及法有二相;
真如正妙智,是第一义相。
【实译】名相分别,二自性相,
正智真如,是圆成性。
eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||
【求译】“大慧!是名观察五法自性相经,自觉圣智趣所行境界,汝等诸菩萨摩诃萨应当修学。
【菩译】“大慧!是名观察五法自相法门,诸佛菩萨修行内证境界之相,汝及诸菩萨应如是学。
【实译】“大慧!是名观察五法自性相法门,自证圣智所行境界,汝及诸菩萨摩诃萨当勤修学。