“L2:2-42/梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:13的最新版本
punar aparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiś ca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhir nāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikām iti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ity ucyate | iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśenoṣṇadravacalakaṭhinān abhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśād asadbhūtasamāropeṇa samāropayati sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etan mahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante samādhiśataṃ ca samāpadyante | buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti kalpaśataṃ ca pūrvāntāparāntato ’nupraviśanti kṣetraśataṃ cāvabhāsayanti | kṣetraśataṃ cāvabhāsyaottarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktās tathāgatapratyātmabhūmim adhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrair nirmāṇakiraṇair virājante pratyātmagatisukhasamāhitāḥ ||