“L2:2-46/梵”的版本间差异

来自楞伽经导读
< L2:2-46
跳到导航 跳到搜索
(导入1个版本)
(导入1个版本)
 
(未显示另一用户的1个中间版本)
(没有差异)

2021年1月15日 (五) 13:13的最新版本

punar aparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam upadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayā grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti | tatra mahāmate katamat parikalpitasvabhāvaprabhedanayalakṣaṇam yadutābhilāpavikalpo ’vidheyavikalpo lakṣaṇavikalpo ’rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo ’nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ | etan mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||


tatra mahāmate abhilāpavikalpaḥ katamad yaduta vicitrasvaragītamādhuryābhiniveśaḥ eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamat yadutāsti tat kiṃcid abhidheyavastu svabhāvakam āryajñānagatigamyaṃ yad āśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamad yaduta tasminn evābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yadutoṣṇadravacalakaṭhinalakṣaṇāt sarvabhāvān vikalpayati | tatrārthavikalpaḥ katamad yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamad yaduta bhāvasvabhāvāvadhāraṇam idam evam idaṃ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamad yaduta yadyena hetupratyayena sadasator vibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamad yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamad yadutātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatrotpādavikalpaḥ katamad yaduta pratyayaiḥ sadasator bhāvasyotpādābhiniveśaḥ | tatronutpādavikalpaḥ katamad yadutānutpannapūrvāḥ sarvabhāvā abhūtvā pratyayair bhavanty ahetuśarīrāḥ | tatra saṃbandhavikalpaḥ katamad yaduta saha saṃbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamad yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṃyogād rajjugranthiḥ kriyate mucyate ca | evaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryam abhiniviśante | māyāśrayavaicitryadarśanavad anyamāyādarśanabuddhyā bālair vikalpyante | māyā ca mahāmate vaicitryān nānyā nānanyā | yady anyā syāt vaicitryaṃ māyāhetukaṃ na syāt | athānanyā syāt vaicitryān māyāvaicitryayor vibhāgo na syāt sa ca dṛṣṭo vibhāgas tasmān nānyā nānanyā | ata etasmāt kāraṇān mahāmate tvayānyaiś ca bodhisattvair mahāsattvair māyā nāstyastitvena nābhiniveṣṭavyā ||


注释