“楞伽经偈颂-16”的版本间差异
跳到导航
跳到搜索
(建立内容为“=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || 【求译】譬如海波浪…”的新页面) |
|||
第1行: | 第1行: | ||
=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | | =譬如海波浪,是则无差别,诸识心如是,异亦不可得= | ||
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | | |||
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || | vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || | ||
【求译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。 | |||
【菩译】譬如海水波,是则无差别;诸识心如是,异亦不可得。 | |||
【实译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。 | |||
2021年5月25日 (二) 18:46的版本
譬如海波浪,是则无差别,诸识心如是,异亦不可得
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
【求译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。
【菩译】譬如海水波,是则无差别;诸识心如是,异亦不可得。
【实译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。