“楞伽经偈颂-30”的版本间差异

来自楞伽经导读
跳到导航 跳到搜索
(建立内容为“kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām | tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam | deśemi jinaputrāṇāṃ neyaṃ bālān…”的新页面)
(没有差异)

2021年5月26日 (三) 11:08的版本

kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām |

tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |

deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā[1] || 119 ||

【求译】分别应初业[2],修行示真实,真实自悟处,觉想所觉离,此为佛子说,愚者广分别。

【菩译】我得真实处,如实内身知。离觉所觉相,解如实为说,此为佛子说,愚者异分别。

【实译】我所住实法,为诸修行说,真实自证处,能所分别离,此为佛子说,愚夫别开演。

  1. N将此句归入下一颂。
  2. 黄注:这句也出现在前面第114颂。在那里,求译“已分部诸法”。