“楞伽经偈颂-35”的版本间差异
跳到导航
跳到搜索
(建立内容为“=心意及与识,自性五种法,二无我清净,诸导师演说。= cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam | nairātmyaṃ dvitaya…”的新页面) |
(没有差异)
|
2021年5月26日 (三) 12:52的版本
心意及与识,自性五种法,二无我清净,诸导师演说。
cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||
【求译】心意及与识,自性法有五,无我二种净,广说者所说。
【菩译】心意与意识,自性及五法;二种无我净,如来如是说。
【实译】心意及与识,自性五种法,二无我清净,诸导师演说。