“楞伽经偈颂-77”的版本间差异

来自楞伽经导读
跳到导航 跳到搜索
(建立内容为“11”的新页面)
 
第1行: 第1行:
11
=圣不见妄法,中间亦非实,以妄即真故,中间亦真实。=
āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |
 
bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||
 
【求译】圣不见惑乱,中间亦无实,中间若真实,惑乱即真实。
 
【菩译】圣不见迷惑,世间亦无实;迷惑即是实,实法次迷惑。
 
【实译】圣不见妄法,中间亦非实,以妄即真故,中间亦真实。

2021年5月27日 (四) 08:32的版本

圣不见妄法,中间亦非实,以妄即真故,中间亦真实。

āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |

bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||

【求译】圣不见惑乱,中间亦无实,中间若真实,惑乱即真实。

【菩译】圣不见迷惑,世间亦无实;迷惑即是实,实法次迷惑。

【实译】圣不见妄法,中间亦非实,以妄即真故,中间亦真实。