“楞伽经偈颂-77”的版本间差异
跳到导航
跳到搜索
(建立内容为“11”的新页面) |
|||
第1行: | 第1行: | ||
=圣不见妄法,中间亦非实,以妄即真故,中间亦真实。= | |||
āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare | | |||
bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 || | |||
【求译】圣不见惑乱,中间亦无实,中间若真实,惑乱即真实。 | |||
【菩译】圣不见迷惑,世间亦无实;迷惑即是实,实法次迷惑。 | |||
【实译】圣不见妄法,中间亦非实,以妄即真故,中间亦真实。 |
2021年5月27日 (四) 08:32的版本
圣不见妄法,中间亦非实,以妄即真故,中间亦真实。
āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |
bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||
【求译】圣不见惑乱,中间亦无实,中间若真实,惑乱即真实。
【菩译】圣不见迷惑,世间亦无实;迷惑即是实,实法次迷惑。
【实译】圣不见妄法,中间亦非实,以妄即真故,中间亦真实。