“L2:3-14/001梵”的版本间差异
小 (导入1个版本) |
小 (导入1个版本) |
(未显示另一用户的1个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt ||