“L2:6-4/004梵”的版本间差异

< L2:6-4
(导入1个版本)
(导入1个版本)
 
(未显示另一用户的1个中间版本)
(没有差异)

2021年1月15日 (五) 13:08的最新版本

mahāmatir āha | tad yadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām tat kathaṃ mokṣaḥ prajñāyate prāṇinām | bhagavān āha | anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānād vikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcit kārī bhavati | vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti | na cātra vikalpādanyat kiṃcit sattvāntaram asty adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānād vikalpaḥ pravartate tadavabodhān nivartate ||

注释