“L2:3-2/003梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(未显示2个用户的2个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||