“L2:3-2/003梵”的版本间差异

< L2:3-2
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
 
(未显示2个用户的2个中间版本)
(没有差异)

2021年1月15日 (五) 13:08的最新版本

punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||

注释