“L2:6-2/001梵”的版本间差异
小 (导入1个版本) |
小 (导入1个版本) |
(未显示另一用户的1个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ | yena nairātmyadvayaprabhedagatilakṣaṇenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema | yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ[1] syād iti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhād vikalpaḥ pravartate bālānāṃ na tv āryāṇām ||
注释
- ↑ N °pratyātmabhūmipraveśaḥ.