“L2:2-7/梵繁”的版本间差异

< L2:2-7
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(未显示2个用户的3个中间版本)
(没有差异)

2021年1月15日 (五) 13:12的最新版本

punar aparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ ||


【求譯】“復次,大慧!有七種第一義,所謂心境界,慧境界,智境界,見境界,超二見境界,超子地境界,如來自到境界。

【菩譯】“復次,大慧!有七種第一義。何等爲七?一者、心境界;二者、智境界;三者、慧境界;四者、二見境界;五者、過二見境界;六者、過佛子地境界;七者、入如來地內行境界。

【實譯】“復次,大慧!有七種第一義,所謂心所行,智所行,二見所行,超二見所行,超子地所行,如來所行,如來自證聖智所行。


etan mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatās tathāgatā laukikalokottaratamān dharmānār yeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārtha dṛṣṭidvayavādino bhavanti ||


【求譯】“大慧!此是過去、未來、現在諸如來、應供、等正覺性自性第一義心(此心梵音肝栗大,肝栗大宋言心,謂如樹木心,非念慮[1]心;念慮[2]心梵音云質多也)。以性自性第一義心,成就如來世間、出世間、出世間上上法。聖慧眼入自共相建立。如所建立不與外道論惡見共。大慧!云何外道論惡見共?所謂自境界妄想見,不覺識自心所現,分齊不通。大慧!愚癡凡夫性無性自性第一義,作二見論。

【菩譯】“大慧!此是過去未來現在諸佛、如來、應、正遍知性自性第一義心。大慧!依此性自性第一義心,諸佛如來畢竟得於世間出世間,諸佛智慧眼同相別相諸法建立,如所建立不與外道邪見共同。大慧!云何不與外道邪見共同?所謂分別自心境界妄想見,而不覺知自心想見。大慧!諸愚癡凡夫,無有實體以爲第一義,說二見論。

【實譯】“大慧!此是過去、未來、現在一切如來、應、正等覺法自性第一義心。以此心,成就如來世間、出世間最上法。以聖慧眼,入自共相種種安立。其所安立不與外道惡見共。大慧!云何爲外道惡見?謂不知境界自分別現,於自性第一義,見有見無而起言說。


注释

  1. 原字作“廬”,依《高麗大藏經》改爲“慮”字。
  2. 原字作“廬”,依《高麗大藏經》改爲“慮”字。