“L2:2-44/梵繁”的版本间差异

来自楞伽经导读
< L2:2-44
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:12的最新版本

punar aparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavaty ākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam atha ca vikalpyate evam ākāśam iti evam eva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāś cātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālair na tvāryaiḥ ||


【求譯】“復次,大慧!當說諸陰自性相。云何諸陰自性相?謂五陰。云何五?謂色、受、想、行、識。彼四陰非色,謂受想行識。大慧!色者,四大及造色,各各異相。大慧!非無色有四數,如虛空。譬如虛空過數相,離於數,而妄想言一虛空。大慧!如是陰過數相,離於數,離性非性,離四句。數相者,愚夫言說所說,非聖賢也。

【菩譯】“復次,大慧!我爲汝說五陰體相。大慧!何者五陰相?謂色、受、想、行、識。大慧!四陰無色相,謂受、想、行、識。大慧!色依四大生,四大彼此不同相。大慧!無色相法同如虛空,云何得成四種數相?大慧!譬如虛空離於數相,而虛妄分別此是虛空。大慧!陰之數相離於諸相,離有無相離於四相;愚癡凡夫說諸數相,非謂聖人。

【實譯】“復次,大慧!我今當說五蘊體相,謂色、受、想、行、識。大慧!色謂四大及所造色,此各異相。受等非色。大慧!非色諸蘊猶如虛空,無有四數。大慧!譬如虛空超過數相,然分別言此是虛空。非色諸蘊亦復如是,離諸數相,離有無等四種句故。數相者,愚夫所說,非諸聖者。


āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||


【求譯】“大慧!聖者如幻種種色像,離異不異施設。又如夢影士夫身,離異不異故。大慧!聖智趣同陰妄想現。是名諸陰自性相。汝當除滅。滅已,說寂靜法,斷一切佛刹諸外道見。大慧!說寂靜時,法無我見淨,及入不動地。入不動地已,無量三昧自在,及得意生身,得如幻三昧,通達究竟力、明、自在,救攝饒益一切衆生。猶如大地載育衆生,菩薩摩訶薩普濟衆生亦復如是。

【菩譯】“大慧!我說諸相如幻種種形相離一二相依假名說,如夢鏡像不離所依。大慧!如聖人智修行分別見五陰虛妄。大慧!是名五陰無五陰體相。大慧!汝今應離如是虛妄分別之相,離如是已爲諸菩薩說離諸法相寂靜之法,爲遮外道諸見之相。大慧!說寂靜法得證淸淨無我之相入遠行地,入遠行地已得無量三昧自在如意生身故,以得諸法如幻三昧故,以得自在神通力修行進趣故,隨一切衆生自在用如大地故。大慧!譬如大地一切衆生隨意而用。大慧!菩薩摩訶薩隨衆生用亦復如是。

【實譯】“諸聖但說如幻所作唯假施設,離異不異,如夢如像。無別所有,不了聖智所行境故,見有諸蘊分別現前。是名諸蘊自性相。大慧!如是分別,汝應捨離。捨離此已,說寂靜法,斷一切刹諸外道見,淨法無我,入遠行地,成就無量自在三昧,獲意生身,如幻三昧、力、通、自在皆悉具足,猶如大地普益羣生。


注释