“L2:2-14/梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:13的最新版本
punar aparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamad yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāc cittaṃ samādhīyate | svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphala[1]samāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam | etad dhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukham adhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣāt karaṇīyam | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punar mahāmate śrāvakāṇāṃ katamo yaduta nīlapītoṣṇadravacalakaṭhināni[2] mahābhūtāny akriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśa vikalpaḥ pravartate | etan mahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam | etan mahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yad uktam idaṃ tat pratyuktam ||