“L2:6-1/002梵”的版本间差异
小 (导入1个版本) |
初始导入>Admin 小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:06的版本
bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||