“L2:2-48/002梵”的版本间差异

来自楞伽经导读
< L2:2-48
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:08的最新版本

bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pramāṇāptopadeśavikalpābhāvān mahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayaty aparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etan mahāmate svapratyātmāryajñānagatilakṣaṇam | tatraikayānagatilakṣaṇaṃ katamad yadutaikayānamārgādhigam āvabodhād ekayānam iti vadāmi | ekayānamārgādhigam āvabodhaḥ katamo yaduta grāhyagrāhakavikalpayathābhūtāvasthānād apravṛtter vikalpasyaikayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo ’nyatra mayā | ata etasmāt kāraṇān mahāmate ekayānam ity ucyate ||

注释