“L2:3-1/001梵”的版本间差异

来自楞伽经导读
< L2:3-1
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:08的最新版本

atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||

注释