“L2:3-21/001梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha | na bhagavatānirodhānutpādadarśanena kiṃcid viśiṣyate | tat kasya hetoḥ sarvatīrthakarāṇām api bhagavan kāraṇāny anutpannāny aniruddhāni | tavāpi bhagavan nākāśam apratisaṃkhyānirodho nirvāṇadhātuś cānirodho ’nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti | bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati | tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya pratyayā iti | evaṃ bāhyaiḥ pratyayair bāhyānām | te ca tvaṃ ca bhāvānām utpattaye | ato nirviśiṣṭo ’yaṃ bhagavan vādas tīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ | bhūtāvināśāc ca svalakṣaṇaṃ notpadyate na nirudhyate | yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti | bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca | ata etena kāraṇenāviśiṣṭo ’yaṃ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt | asthānam anavakāśaṃ coktaṃ bhagavatā yad ekatra lokadhātau bahavastathāgatā utpadyerann iti | prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde ||