“L2:2-24/梵实”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:13的最新版本
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma deśayatu bhagavāñ śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran ||
【实译】尔时大慧菩萨摩诃萨复请佛言:“愿为我说一切法空、无生、无二、无自性相。我及诸菩萨悟此相故,离有无分别,疾得阿耨多罗三藐三菩提。”
atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat tena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasikuru[1] | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadam etat | parikalpitasvabhāvābhiniveśena punar mahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatāpracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatetaretaraśūnyatā ca saptamī ||
【实译】佛言:“谛听!当为汝说。大慧!空者即是妄计性句义。大慧!为执著妄计自性故,说空、无生、无二、无自性。大慧!略说空性有七种,谓相空,自性空,无行空,行空,一切法不可说空,第一义圣智大空,彼彼空。
tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvāc ca mahāmate lakṣaṇaṃ nāvatiṣṭhate | atas tad ucyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||
【实译】“云何相空?谓一切法自相共相空。展转积聚互相待故,分析推求无所有故,自他及共皆不生故,自共相无生亦无住。是故,名一切法自相空。
bhāvasvabhāvaśūnyatā punar mahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||
【实译】“云何自性空?谓一切法自性不生。是名自性空。
apracaritaśūnyatā punar mahāmate katamā yadutāpracaritapūrvaṃ nirvāṇaṃ skandheṣu | tenocyate apracaritaśūnyateti ||
【实译】“云何无行空?所谓诸蕴本来涅槃,无有诸行。是名无行空。
pracaritaśūnyatā punar mahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||
【实译】“云何行空?所谓诸蕴由业及因和合而起,离我、我所。是名行空。
sarvadharmanirabhilāpyaśūnyatā punar mahāmate katamā yaduta parikalpitasvabhāvānabhilāpyatvān nirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||
【实译】“云何一切法不可说空?谓一切法妄计自性无可言说。是名不可说空。
paramārthāryajñānamahāśūnyatā punar mahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||
【实译】“云何第一义圣智大空?谓得自证圣智时,一切诸见过习悉离。是名第一义圣智大空。
itaretaraśūnyatā punar mahāmate katamā yaduta yad yatra nāsti tat tena śūnyam ity ucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṃ ca bhikṣubhir iti bhāṣitaṃ mayā | sa ca taiḥ śūnya ity ucyate | na ca punar mahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaś ca bhikṣubhāvato na santi | na ca te ’nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām itaretaraṃ tu na saṃvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||
【实译】“云何彼彼空?谓于此无彼。是名彼彼空。譬如鹿子母堂无象、马、牛、羊等,我说彼堂空,非无比丘众。大慧!非谓堂无堂自性,非谓比丘无比丘自性,非谓余处无象、马、牛、羊。大慧!一切诸法自共相,彼彼求不可得,是故,说名彼彼空。是名七种空。大慧!此彼彼空,空中最粗,汝应远离。
na svayam utpadyate na ca punar mahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante ’nutpannā niḥsvabhāvāḥ | anutpattiṃ saṃdhāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṃtatiprabandhābhāvāc cānyathābhāvadarśanān mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||
【实译】“复次,大慧!无生者,自体不生而非不生,除住三昧。是名无生。大慧!无自性者,以无生故密意而说。大慧!一切法无自性,以刹那不住故,见后变异故。是名无自性。
advayalakṣaṇaṃ punar mahāmate katamad yaduta cchāyātapavad dīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthak pṛthak | evaṃ saṃsāranirvāṇavan mahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ | na ca yatra saṃsāras tatra nirvāṇaṃ vilakṣaṇahetusadbhāvāt | tenocyate advayā saṃsāraparinirvāṇavat sarvadharmā iti | tasmāt tarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||
【实译】“云何无二相?大慧!如光影,如长短,如黑白,皆相待立,独则不成。大慧!非于生死外有涅槃,非于涅槃外有生死,生死涅槃无相违相。如生死涅槃,一切法亦如是。是名无二相。大慧!空、无生、无二、无自性相,汝当勤学。”
atha khalu bhagavāṃs tasyāṃ velāyām ime gāthe abhāṣata
【实译】尔时世尊重说颂言:
deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām |
saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati || 135 ||
【实译】我常说空法,远离于断常,
生死如幻梦,而业亦不坏。
ākāśam atha nirvāṇaṃ nirodhaṃ dvayam eva ca |
bālāḥ kalpenty akṛtakān āryā nāstyastivarjitān[2] || 136 ||
【实译】虚空及涅槃,灭二亦如是,
愚夫妄分别,诸圣离有无。
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat etad dhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagataṃ yatra kvacitsūtrānte ’yam evārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpiny udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti | evam eva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā | tasmāt tarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena ||
【实译】尔时世尊复告大慧菩萨摩诃萨言:“大慧!此空、无生、无自性、无二相,悉入一切诸佛所说修多罗中。佛所说经皆有是义。大慧!诸修多罗随顺一切众生心说,而非真实在于言中。譬如阳焰诳惑诸兽,令生水想,而实无水。众经所说亦复如是,随诸愚夫自所分别令生欢喜,非皆显示圣智证处真实之法。大慧!应随顺义,莫著言说。”