“楞伽经导读010/内容提要”的版本间差异

(导入1个版本)
初始导入>Admin
第44行: 第44行:


== '''经文部分''' ==
== '''经文部分''' ==
{{L2:1-2/002梵}}
{{L2:1-2/002繁}}
{{L2:1-2/002简}}


(同009讲)
aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||
【菩譯】爾時羅婆那夜叉王,以佛神力聞如來聲。時婆伽婆離海龍王宮度大海已,與諸那由他無量釋梵天王、諸龍王等圍遶恭敬。爾時如來觀察衆生阿梨耶識大海水波,爲諸境界猛風吹動,轉識波浪隨緣而起。爾時羅婆那夜叉王而自歎言:“我應請如來入楞伽城,令我長夜於天人中,與諸人天得大利益快得安樂。”
【實譯】爾時羅婆那夜叉王以佛神力聞佛言音,遙知如來從龍宮出,梵、釋、護世天、龍圍遶,見海波浪,觀其衆會藏識大海境界風動,轉識浪起,發歡喜心,於其城中高聲唱言:“我當詣佛,請入此城,令我及與諸天、世人於長夜中得大饒益。”
【菩译】尔时罗婆那夜叉王,以佛神力闻如来声。时婆伽婆离海龙王宫度大海已,与诸那由他无量释梵天王、诸龙王等围绕恭敬。尔时如来观察众生阿梨耶识大海水波,为诸境界猛风吹动,转识波浪随缘而起。尔时罗婆那夜叉王而自叹言:“我应请如来入楞伽城,令我长夜于天人中,与诸人天得大利益快得安乐。”
【实译】尔时罗婆那夜叉王以佛神力闻佛言音,遥知如来从龙宫出,梵、释、护世天、龙围绕,见海波浪,观其众会藏识大海境界风动,转识浪起,发欢喜心,于其城中高声唱言:“我当诣佛,请入此城,令我及与诸天、世人于长夜中得大饶益。”
[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经内容提要]]
[[Category:楞伽经内容提要]]
匿名用户