atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||