L2:6-4/004梵

< L2:6-4
Admin讨论 | 贡献2021年1月8日 (五) 22:02的版本 (导入1个版本)

mahāmatir āha | tad yadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām tat kathaṃ mokṣaḥ prajñāyate prāṇinām | bhagavān āha | anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānād vikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcit kārī bhavati | vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti | na cātra vikalpādanyat kiṃcit sattvāntaram asty adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānād vikalpaḥ pravartate tadavabodhān nivartate ||

注释