L2:6-2/002梵

< L2:6-2
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)

mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti ||

注释