sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ | lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvad dharmameghā bhūmir iti | dharmameghānantaraṃ yāvat samādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ ||