V0:6-4/001梵

来自楞伽经导读
Admin讨论 | 贡献2021年1月15日 (五) 11:37的版本 (导入1个版本)
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamās tathāgatā atītā anāgatā vartamānāś ca | tat kim idaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam āhosvid anyaḥ kaścid arthāntaraviśeṣo ’stīti tad ucyatāṃ bhagavan | bhagavān āha | na mahāmate yathārutārthagrahaṇaṃ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tat kasya hetor yaduta lokātiśayātikrāntatvān mahāmate dṛṣṭānto ’dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti | anyatra upamāmātram etan mahāmate mayopanyas tam taiś ca tathāgatair yathā gaṅgānadīvālukāsamās tathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇām udvejanārthaṃ katham eta udvignā bhavagaticakrasaṃkaṭād viśeṣārthino viśeṣamārabherann iti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyas tathāgatānām utpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṃ kenacid dṛṣṭapūrvaṃ na drakṣyate | tathāgatāḥ punar mahāmate loke dṛṣṭā dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtyodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti | svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ[1] kriyante ’śraddheyatvāt | aśraddheyaṃ syād bālapṛthagjanānāṃ ca | svapratyātmāryajñānagocare na[2] dṛṣṭāntā na pravartante | cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya[3] | tattvaṃ ca tathāgatā atas teṣu dṛṣṭāntā nopanyasyante ||

注释

  1. N dṛṣṭāntāyuktāḥ.
  2. N ca.
  3. V 无此句cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya