L2:6-3/001梵

< L2:6-3
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate pañcadharmāḥ nimittaṃ nāma vikalpas tathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yat saṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tan nimittam | yat tasmin nimitte ghaṭādisaṃjñākṛtakam evam idaṃ nānyatheti tan nāma | yena tan nāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yan nāmanimittayor atyantānupalabdhitā buddhipralayād anyonyānanubhūtāparikalpitatvād eṣāṃ dharmāṇāṃ sā[1] tathateti | tattvaṃ bhūtaṃ niścayo niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhis tattathālakṣaṇam | mayānyaiś ca tathāgatair anugamya yathāvad deśitaṃ prajñaptaṃ vivṛtam uttānīkṛtam yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tat samyagjñānam | ete ca mahāmate pañca dharmāḥ[2] | eteṣv eva trayaḥ svabhāvā aṣṭau ca vijñānāni dve ca nairātmye sarvabuddhadharmāś cāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam anyaiś ca kārayitavyaṃ na parapraṇeyena bhavitavyam ||

注释

  1. N無。
  2. N pañcadharmāḥ.