V0:1-1/001梵

来自楞伽经导读
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

[1]evaṃ mayā śrutam | ekasmin samaye bhagavāṃl laṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvair mahāsattvair anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃ gamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ ||

注释

  1. 黄注:南条本在这前面有一首偈颂:nairātmyam yatra dharmāṇām dharmarājena deśitam /laṅkāvatāram tatsūtramiha yatnena likhyate //这里精心刻写这部《入楞伽经》,其中有法王宣示的万法无我。