L2:2-16

来自楞伽经导读
Admin讨论 | 贡献2021年1月15日 (五) 13:11的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

punar aparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante | saṃsāranirvāṇayor aviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamāc ca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate | atas te mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ | atas te mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭās | te saṃsāragaticakre punar mahāmate caṃkramyante ||


【求譯】“復次,大慧!諸聲聞畏生死妄想苦而求涅槃,不知生死涅槃差別一切性妄想非性,未來諸根境界休息作涅槃想,非自覺聖智趣藏識轉。是故,凡愚說有三乘,說心量趣無所有。是故,大慧!彼不知過去、未來、現在諸如來自心現境界,計著外心現境界,生死輪常轉。

【菩譯】“復次,大慧!諸聲聞辟支佛,畏生死妄想苦而求涅槃,不知世間涅槃無差別故;分別一切法與非法而滅諸根不取未來,境界妄取以爲涅槃,不知內身證修行法故;不知阿梨耶識轉故。大慧!是故彼愚癡人,說有三乘法,而不能知唯心想寂滅得寂滅法,是故彼無智愚人,不知過去未來現在諸佛、如來、應、正遍知自心見境界故;執著外心境界故。是故,大慧!彼愚癡人,於世間生死輪中常轉不住。

【實譯】“復次,大慧!諸聲聞畏生死妄想苦而求涅槃,不知生死涅槃差別之相一切皆是妄分別有,無所有故,妄計未來諸根境滅以爲涅槃,不知證自智境界轉所依藏識爲大涅槃。彼愚癡人說有三乘,不說唯心無有境界。大慧!彼人不知去、來、現在諸佛所說自心境界,取心外境,常於生死輪轉不絕。


【求译】“复次,大慧!诸声闻畏生死妄想苦而求涅槃,不知生死涅槃差别一切性妄想非性,未来诸根境界休息作涅槃想,非自觉圣智趣藏识转。是故,凡愚说有三乘,说心量趣无所有。是故,大慧!彼不知过去、未来、现在诸如来自心现境界,计著外心现境界,生死轮常转。

【菩译】“复次,大慧!诸声闻辟支佛,畏生死妄想苦而求涅槃,不知世间涅槃无差别故;分别一切法与非法而灭诸根不取未来,境界妄取以为涅槃,不知内身证修行法故;不知阿梨耶识转故。大慧!是故彼愚痴人,说有三乘法,而不能知唯心想寂灭得寂灭法,是故彼无智愚人,不知过去未来现在诸佛、如来、应、正遍知自心见境界故;执著外心境界故。是故,大慧!彼愚痴人,于世间生死轮中常转不住。

【实译】“复次,大慧!诸声闻畏生死妄想苦而求涅槃,不知生死涅槃差别之相一切皆是妄分别有,无所有故,妄计未来诸根境灭以为涅槃,不知证自智境界转所依藏识为大涅槃。彼愚痴人说有三乘,不说唯心无有境界。大慧!彼人不知去、来、现在诸佛所说自心境界,取心外境,常于生死轮转不绝。


注释