L2:7-1/002梵

来自楞伽经导读
< L2:7-1
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitā na saṃsāriṇaḥ | tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇas tamāgacchanty abhisamayadharmajñānakṣāntyā | ato vajrapāṇistān nānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavā na teṣu tathāgato na cānyatra tebhyas tathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti lakṣaṇopetaṃ ca deśayati na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram | punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhād ucchedadṛṣṭim āśrayanti bālapṛthagjanā ālayānavabodhāc chāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭir[1] na prajñāyate | svamativikalpasyaiva vinivṛtter mokṣaḥ prajñāyate | caturvāsanāprahāṇāt sarvadoṣaprahāṇam ||

注释

  1. N pūrvakoṭir.