L2:2-44/002梵

来自楞伽经导读
< L2:2-44
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||

注释