L2:2-32/002梵

< L2:2-32
Admin讨论 | 贡献2021年1月8日 (五) 22:02的版本 (导入1个版本)

punar aparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam | tatrānucchedo yaduta sarvārthā[1] atītānāgatapratyutpannāḥ pratyātmam api gacchanti ato nocchedaḥ ||

注释

  1. N sarvāryā; V sarvārthā.