L2:2-46/001梵

来自楞伽经导读
< L2:2-46
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
跳到导航 跳到搜索

punar aparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam upadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayā grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti | tatra mahāmate katamat parikalpitasvabhāvaprabhedanayalakṣaṇam yadutābhilāpavikalpo ’vidheyavikalpo lakṣaṇavikalpo ’rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo ’nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ | etan mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||

注释