na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||
【求译】非幻无有譬,说法性如幻,不实速如电,是故说如幻。
【菩译】非见色等法,说言无幻法;故不违上下。我说一切法,不见有本性,如幻无生体。
【实译】非幻无相似,亦非有诸法,不实速如电,如幻应当知。