楞伽经偈颂-79

晶晶讨论 | 贡献2021年5月27日 (四) 11:40的版本 (建立内容为“=非幻无相似,亦非有诸法,不实速如电,如幻应当知。= na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā | vitathāśuvidyutsad…”的新页面)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

非幻无相似,亦非有诸法,不实速如电,如幻应当知。

na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |

vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||

【求译】非幻无有譬,说法性如幻,不实速如电,是故说如幻。

【菩译】非见色等法,说言无幻法;故不违上下。我说一切法,不见有本性,如幻无生体。

【实译】非幻无相似,亦非有诸法,不实速如电,如幻应当知。