L2:3-2/002梵

来自楞伽经导读
< L2:3-2
Admin讨论 | 贡献2021年1月8日 (五) 22:02的版本 (导入1个版本)
跳到导航 跳到搜索

tatra mahāmate mātā katamā sattvānām yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayor ubhayor mātāpitror atyantamūlopacchedān mātṛpitṛvadho bhavati | tatrānuśayānām ariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇām atyantasamuddhātād arhadvadho bhavati | tatra saṃghabhedaḥ katamo yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vānantaryakārī bhavaty abhisamitadharmaḥ ||

注释