udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
【求译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。
【菩译】譬如海水波,是则无差别;诸识心如是,异亦不可得。
【实译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。