楞伽经导读034/内容提要

来自楞伽经导读
跳到导航 跳到搜索

《楞伽经》导读034——1-04-02 随言取义而生迷惑

内容提要

一、“尔时世尊普观众会,以慧眼观,非肉眼观。如师子王奋迅回盻,欣然大笑。于其眉间、髀胁、腰颈及以肩臂、德字之中,一一毛孔皆放无量妙色光明,如虹拖晖,如日舒光,亦如劫火猛焰炽然。”

这时佛陀用智慧,而不是用肉眼观照一切到会的众生。智慧观照是无分别,肉眼观看是有分别。

“奋迅”梵文是vijṛmbh,是表示一种状态,就是睡醒后非常振奋地张开大嘴的样子。佛陀像狮子王一样很振奋地爽朗地大笑,形容佛陀很威猛,佛经中也经常把佛陀说法比喻为狮子吼。

“德字”梵文是śrīvatsāt,就是胸前的卍字吉祥符。从佛陀的眉间白毫、肋部、腰腿部,还有胸前的卍字,以及身体上一一毛孔全都放射出光芒,如明亮的彩虹,如初升太阳的光辉,同时亦如劫火猛焰炽然,是很猛烈的。所以佛陀放射的光,它是能具有摧毁一切的能力的,这是表佛的智慧能够融化凡夫心中的一切的坚固的执著。

二、“尔时大慧菩萨摩诃萨先受罗婆那王请,复知菩萨众会之心,及观未来一切众生,皆悉乐著语言文字,随言取义而生迷惑,执取二乘、外道之行。”

大慧菩萨先前受到罗婆那王的祈请,要代表大家向佛提问。这时大慧菩萨出于对罗婆那王的哀悯,而且也知晓各位菩萨们心中的想法,再观未来众生都乐于执著语言文字,而造成思想的混乱,他们依音声而执实义,就会执著声闻、缘觉和外道的修行。

凡夫执著能诠的名言,而取名言所指的实义,这是个大问题。在《金刚经导读》课程中,曾总结了修习二时教法破增益的四句修法口诀,叫作二时教法的“四有四无无障碍观”:“只有相互依存,没有独立存在;只有相似相续,没有常一不变;只有能诠名言,没有所诠实义;只有‘离言空性’,没有丝毫法生。”注意第三句。现在学习《楞伽经》,学习三时教法,名言与名言所指的实义,依然是很重要的问题。这个在后边的《楞伽经》的学习中,要做重点讨论,今天先暂时搁置。

三、“佛即告言:‘善哉,大慧!善哉,大慧!汝观世间,愍诸众生于三世中恶见所缠,欲令开悟而问于我。诸智慧人为利自他,能作是问。”

佛说,好啊!大慧,你看到了世间众生,过去、现在、未来,三世之心都落入了邪见,为了让众生觉悟,你向我提出问题。智者就应该这样,为自己和他人而提问。注意,大慧为什么而提问?是他看到了众生落入了邪见,为了令众生包括今天的我们,能够获得觉悟而向佛提问,菩萨是自利利他的,是自觉觉他的。

所以《楞伽经》虽然是由十地菩萨大慧提问,但是不能认为《楞伽经》只是对十地菩萨的开示,因为大慧是代表一切众生而提问的。有人说《楞伽经》是对十地菩萨所讲的,我们各位其实不是这本经典所对的根器,我们现在学习只是先结个法缘而已。言外之意,就是我们作为凡夫是听不懂、学不了《楞伽经》的,我们现在学习只不过是混个脸熟。这是根本没有读懂《楞伽经》的人的大错特错的谬论。看看《楞伽经》中大慧的提问,哪个问题不是替我们众生而问呢?难道十地菩萨还不知道唯识无境?难道十地菩萨还不知道无相无生?

四、“大慧,此楞伽王曾问过去一切如来、应、正等觉二种之义,今亦欲问,未来亦尔。此二种义差别之相,一切二乘及诸外道皆不能测。”

“二种之义”梵文是praśnadvayaṃ ,翻过来就是两种法。佛陀接着对大慧菩萨说,大慧啊,罗婆那王曾经向过去的佛,问过有关两种法的问题,今天他也要向我问这个问题,未来佛面前,他还会问这个问题。两种法指的是哪两种法?看下边的经文,“此二种义差别之相,一切二乘及诸外道皆不能测”,这两种法的差别之相,是一切的声闻、缘觉和外道所不能知道的,显然这两种法是有差别的。

五、“能以智慧思惟观察,离诸分别,善知诸地,修习对治,证真实义,入三昧乐。”

佛陀为罗婆那王回答这个问题,目的就是能用智慧做到三件事:

第一,思惟观察,离诸分别,这讲的是凡夫在资粮位和加行位的修行。

第二,善知诸地,修习对治,这是讲的见道后从初地到七地的修行。

第三,证真实义,入三昧乐,这是讲的登八地之后的修行。

从凡夫到成佛,整个的修行用这二十四个字概括了。建议大家把这二十四个字先背诵下来。

梵汉经文

atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||


【菩譯】爾時世尊智慧觀察現在大衆,非肉眼觀,如師子王奮迅視眄,呵呵大笑,頂上肉髻放無量光,肩脇腰髀胸卐德處及諸毛孔,皆放一切無量光明,如空中虹、如日千光,如劫盡時大火熾然猛炎之相,帝釋梵王四天王等,於虛空中觀察如來,見佛坐於須彌相對楞伽山頂上呵呵大笑。爾時菩薩衆、帝釋梵天四天王等作是思惟:“何因何緣如來、應、正遍知,於一切法中而得自在,未曾如是呵呵大笑,復於自身出無量光默然而住,專念內身智慧境界不以爲勝,如師子視觀楞伽王念如實行?”

【實譯】爾時世尊普觀衆會,以慧眼觀,非肉眼觀。如師子王奮迅迴盻,欣然大笑。於其眉間、髀脇、腰頸及以肩臂、德字之中,一一毛孔皆放無量妙色光明,如虹拖[1]暉,如日舒光,亦如劫火猛焰熾然。時虛空中梵、釋、四天,遙見如來坐如須彌楞伽山頂欣然大笑。爾時諸菩薩及諸天衆咸作是念:“如來世尊於法自在,何因緣故,欣然大笑,身放光明,默然不動,住自證境,入三昧樂,如師子王周迴顧視,觀羅婆那念如實法?”


【菩译】尔时世尊智慧观察现在大众,非肉眼观,如师子王奋迅视眄,呵呵大笑,顶上肉髻放无量光,肩胁腰髀胸卐德处及诸毛孔,皆放一切无量光明,如空中虹、如日千光,如劫尽时大火炽然猛炎之相,帝释梵王四天王等,于虚空中观察如来,见佛坐于须弥相对楞伽山顶上呵呵大笑。尔时菩萨众、帝释梵天四天王等作是思维:“何因何缘如来、应、正遍知,于一切法中而得自在,未曾如是呵呵大笑,复于自身出无量光默然而住,专念内身智慧境界不以为胜,如师子视观楞伽王念如实行?”

【实译】尔时世尊普观众会,以慧眼观,非肉眼观。如师子王奋迅回盻,欣然大笑。于其眉间、髀胁、腰颈及以肩臂、德字之中,一一毛孔皆放无量妙色光明,如虹拖[2]晖,如日舒光,亦如劫火猛焰炽然。时虚空中梵、释、四天,遥见如来坐如须弥楞伽山顶欣然大笑。尔时诸菩萨及诸天众咸作是念:“如来世尊于法自在,何因缘故,欣然大笑,身放光明,默然不动,住自证境,入三昧乐,如师子王周回顾视,观罗婆那念如实法?”


atha khalu mahāmatir bodhisattvo mahāsattvaḥ pūrvam evādhyeṣito rāvaṇasyānukampām upādāya tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāyānāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti | teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma | kaḥ khalv atra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye || bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate lokasvabhāvam avalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭum ārabdhaḥ | evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakān api tathāgatān arhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān | mām apy etarhi praṣṭukāmo yad anālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo ’nāgatān api jinān prakṣyati ||


【菩譯】爾時聖者大慧菩薩摩訶薩,先受楞伽羅婆那王所啟請已,念楞伽王,知諸一切大菩薩衆心行之法,觀察未來一切衆生,心皆樂於名字說法,心迷生疑如說而取,著於一切聲聞緣覺外道之行;諸佛世尊離諸一切心識之行能笑大笑,爲彼大衆斷於疑心。而問佛言:“如來何因何緣何事呵呵大笑?”佛告聖者大慧菩薩:“善哉!善哉!善哉大慧!復善哉大慧!汝能觀察世間妄想分別之心邪見顚倒,汝實能知三世之事而問此事,如汝所問,智者之問亦復如是,爲自利利他故。大慧!此楞伽王曾問過去一切諸佛、應、正遍知如是二法,今復現在亦欲問我如是二法。此二法者,一切聲聞緣覺外道,未嘗知此二法之相。大慧!此十頭羅刹亦問未來一切諸佛如此二法。”

【實譯】爾時大慧菩薩摩訶薩先受羅婆那王請,復知菩薩衆會之心,及觀未來一切衆生,皆悉樂著語言文字,隨言取義而生迷惑,執取二乘、外道之行,或作是念:“世尊已離諸識境界,何因緣故欣然大笑?”爲斷彼疑而問於佛。佛卽告言:“善哉,大慧!善哉,大慧!汝觀世間,愍諸衆生於三世中惡見所纏,欲令開悟而問於我。諸智慧人爲利自他,能作是問。大慧!此楞伽王曾問過去一切如來、應、正等覺二種之義,今亦欲問,未來亦爾。此二種義差別之相,一切二乘及諸外道皆不能測。”


【菩译】尔时圣者大慧菩萨摩诃萨,先受楞伽罗婆那王所启请已,念楞伽王,知诸一切大菩萨众心行之法,观察未来一切众生,心皆乐于名字说法,心迷生疑如说而取,著于一切声闻缘觉外道之行;诸佛世尊离诸一切心识之行能笑大笑,为彼大众断于疑心。而问佛言:“如来何因何缘何事呵呵大笑?”佛告圣者大慧菩萨:“善哉!善哉!善哉大慧!复善哉大慧!汝能观察世间妄想分别之心邪见颠倒,汝实能知三世之事而问此事,如汝所问,智者之问亦复如是,为自利利他故。大慧!此楞伽王曾问过去一切诸佛、应、正遍知如是二法,今复现在亦欲问我如是二法。此二法者,一切声闻缘觉外道,未尝知此二法之相。大慧!此十头罗刹亦问未来一切诸佛如此二法。”

【实译】尔时大慧菩萨摩诃萨先受罗婆那王请,复知菩萨众会之心,及观未来一切众生,皆悉乐著语言文字,随言取义而生迷惑,执取二乘、外道之行,或作是念:“世尊已离诸识境界,何因缘故欣然大笑?”为断彼疑而问于佛。佛即告言:“善哉,大慧!善哉,大慧!汝观世间,愍诸众生于三世中恶见所缠,欲令开悟而问于我。诸智慧人为利自他,能作是问。大慧!此楞伽王曾问过去一切如来、应、正等觉二种之义,今亦欲问,未来亦尔。此二种义差别之相,一切二乘及诸外道皆不能测。”


jānann eva bhagavāṁl laṅkādhipatim etad avocat | pṛccha tvaṃ laṅkādhipate | kṛtas te tathāgatenāvakāśaḥ mā vilamba pracalitamaulin yad yad evākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam ārādhayiṣyāmi | yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicaya buddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānām atikramyācalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase | tad anurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi | evam acintyo ’sau viṣayaḥ yad ekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthita | upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmiṃ yad adṛṣṭa pūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi ||


【菩譯】爾時如來知而故問羅婆那王而作是言:“楞伽王!汝欲問我,隨汝疑心今悉可問,我悉能答,斷汝疑心令得歡喜。楞伽王!汝斷虛妄分別之心,得地對治方便觀察,如實智慧能入內身如實之相三昧樂行三昧,佛卽攝取汝身善住奢摩他樂境界中,過諸聲聞緣覺三昧不淨之垢,能住不動、善慧、法雲等地,善知如實無我之法,大寶蓮花王座上而坐,得無量三昧而受佛職。楞伽王!汝當不久自見己身亦在如是蓮花王座上而坐,法爾住持,無量蓮花王眷屬、無量菩薩眷屬,各各皆坐蓮花王座,而自圍遶迭相瞻視,各各不久皆得住彼不可思議境界。所謂起一行方便行住諸地中,能見不可思議境界,見如來地無量無邊種種法相,一切聲聞緣覺、四天王帝釋梵王等所未曾見。”

【實譯】爾時如來知楞伽王欲問此義,而告之曰:“楞伽王!汝欲問我,宜應速問,我當爲汝分別解釋,滿汝所願,令汝歡喜。能以智慧思惟觀察,離諸分別,善知諸地,修習對治,證眞實義,入三昧樂,爲諸如來之所攝受,住奢摩他樂,遠離二乘三昧過失,住於不動、善慧、法雲菩薩之地,能如實知諸法無我,當於大寶蓮花宮中,以三昧水而灌其頂,復現無量蓮花圍繞,無數菩薩於中止住,與諸衆會遞相瞻視,如是境界不可思議。楞伽王!汝起一方便行住修行地,復起無量諸方便行,汝定當得如上所說不思議事,處如來位,隨形應物。汝所當得一切二乘及諸外道、梵、釋、天等所未曾見。”


【菩译】尔时如来知而故问罗婆那王而作是言:“楞伽王!汝欲问我,随汝疑心今悉可问,我悉能答,断汝疑心令得欢喜。楞伽王!汝断虚妄分别之心,得地对治方便观察,如实智慧能入内身如实之相三昧乐行三昧,佛即摄取汝身善住奢摩他乐境界中,过诸声闻缘觉三昧不净之垢,能住不动、善慧、法云等地,善知如实无我之法,大宝莲花王座上而坐,得无量三昧而受佛职。楞伽王!汝当不久自见己身亦在如是莲花王座上而坐,法尔住持,无量莲花王眷属、无量菩萨眷属,各各皆坐莲花王座,而自围绕迭相瞻视,各各不久皆得住彼不可思议境界。所谓起一行方便行住诸地中,能见不可思议境界,见如来地无量无边种种法相,一切声闻缘觉、四天王帝释梵王等所未曾见。”

【实译】尔时如来知楞伽王欲问此义,而告之曰:“楞伽王!汝欲问我,宜应速问,我当为汝分别解释,满汝所愿,令汝欢喜。能以智慧思维观察,离诸分别,善知诸地,修习对治,证真实义,入三昧乐,为诸如来之所摄受,住奢摩他乐,远离二乘三昧过失,住于不动、善慧、法云菩萨之地,能如实知诸法无我,当于大宝莲花宫中,以三昧水而灌其顶,复现无量莲花围绕,无数菩萨于中止住,与诸众会递相瞻视,如是境界不可思议。楞伽王!汝起一方便行住修行地,复起无量诸方便行,汝定当得如上所说不思议事,处如来位,随形应物。汝所当得一切二乘及诸外道、梵、释、天等所未曾见。”

  1. 原字作“拕”,依《高麗大藏經》改爲“拖”字。
  2. 原字作“拕”,依《高丽大藏经》改为“拖”字。