楞伽经导读097/内容提要

来自楞伽经导读
跳到导航 跳到搜索

《楞伽经》导读097

内容提要

1、大慧!譬如画像无高无下,愚夫妄见作高下想。未来外道亦复如是,恶见熏习,妄心增长,执一异等,自坏坏他,于离有无无生之论,亦说为无。此谤因果,拔善根本,应知此人分别有无,起自他见,当堕地狱。欲求胜法,宜速远离。

1.1、第四个比喻——“画”。佛陀说,大慧,画师所画的画中并没有高低,而人们却看出了高低。其实,这些高低不同的事物并不存在。

1.2、佛陀说,同样地,在未来的道路上一定会有人,以外道邪见习气而增长虚妄分别。因此,执著一异、俱不俱等四句,从而既毁坏自己,也败坏他人。

1.3、 “于离有无无生之论,亦说为无”。这里的“亦说为无”的“无”梵文是nāstika,意思是“执空者”、“执无者”。

整句经文的梵文是sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti。

结合前面经文,用现代汉语翻译就是:在未来的道路上,那些执四句、自坏坏他者,反而将远离了“有无”二边而宣说无生法义的人,称为顽空者、断灭者。 这句经文极其重要!这就是如今佛教界现状的标准写照,佛陀的预见性是不可思议的。

1.3.1、深度末法时期,宣讲佛陀大乘无生法义,须具备以下条件:

(一)发大心:得做好充分的思想准备——被大量的自诩为佛教徒的人,斥责为顽空见、断灭者。

(二)有勇气:得接受、承当来自无数佛教徒的批判、抵制、谩骂、围攻、诬陷和诅咒。

(三)善观空:谩骂,非谩骂,名谩骂,诅咒也是无生。

1.4、佛陀说,那些把凡夫境界从来“无生”的法义,当做顽空见、断灭见批判的人,他们诽谤了因果。

1.4.1、那些说别人顽空、断灭,貌似是在维护因果,殊不知他们维护的世俗因果是假因果。而维护假因果的后果,就是昧于真因果;就是不能认同、不能接受胜义因果。因此,就诽谤了因果。

1.5、佛陀说,那些把无生法义当作顽空见、断灭见批判的人,他们由于邪见,从而拔除了清净的善根因。

1.6、这些人被希求殊胜法者远离,这些人落于自他二边见。他们分别有与无,从而落入增益与损减的邪见,地狱应该是他们的去处。

2、大慧!譬如翳目见有毛轮,互相谓言此事希有。而此毛轮非有非无,见不见故。外道亦尔,恶见分别,执著一异、俱不俱等,诽谤正法,自陷陷他。

2.1、第五个比喻——“翳病”。佛陀说,大慧,那些生翳病的人看见毛,就相互说:看哪,好稀奇啊!其实毛根本没有产生,只是愚痴的翳病患者以为心外有毛存在。

2.2、因此,毛非有非无,见而非见。同样地,执著外道邪见而虚妄分别,因此,执著有与无的二边,执著俱与不俱,诽谤正法,伤害自己和他人。

3、大慧!譬如火轮实非是轮,愚夫取著,非诸智者。外道亦尔,恶见乐欲执著一异、俱不俱等一切法生。

3.1、第六个比喻——“旋火轮”。佛陀说,大慧,旋火轮不是轮,是愚夫们而非智者们,妄想分别轮的存在。

3.2、同样地,愚夫们堕入外道邪见,在以为一切事物产生之中,虚妄分别一异、俱不俱。

注意,凡夫是在误以为心外事物产生这个前提下而执四句的。因此,要想远离四句,就只能是领受心外事物其实没有产生;领受心外事物不过是心的显现,只是虚妄分别。

4、大慧!譬如水泡似玻璃珠,愚夫执实奔驰而取,然彼水泡非珠非非珠,取不取故。外道亦尔,恶见分别习气所熏,说非有为生,坏于缘有。

4.1、第七个比喻——“水泡”。佛陀说,大慧,天下雨的时候,水泡显现得如同玻璃宝珠一般,愚夫们执著玻璃宝珠的存在,跑向那里。其实只是水泡,不是宝珠,愚夫以为是宝珠,就是“非珠非非珠”。

4.2 、“取而不取”,就是愚夫去抓取宝珠,而实际抓不到宝珠。同样地,愚夫们受到外道分别邪见的习气熏习,他们宣称:由于“缘”——不存在的事物可以生,存在的事物可以灭。

4.2.1、“非有为生,坏于缘有”,这句话的梵文:pratyayaiḥ“由于缘”;asataḥ utpādaṃ“无而生”,就是不存在的事物产生;sataḥ vināśam“有而灭”,就是存在的事物灭坏。

注意,“因缘和合事物就生起,因缘不具足事物就消亡——由缘万法生、万法灭”,这是当今佛教界几乎一致公认地对佛陀缘起法的理解。遗憾得很,《楞伽经》说,这是愚夫们被外道邪见的习气熏习而做出的理解,是佛陀不认同的,太颠覆了!

5、复次,大慧!立三种量已,于圣智内证离二自性法,起有性分别。大慧!诸修行者转心、意、识,离能所取,住如来地自证圣法,于有及无,不起于想。

5.1、佛陀继续说,大慧,有人通过建立三种量和支,是要依此悟入圣智自证境界,是要依此远离两种自性,但却依然还是妄想分别,有实有事物自性的存在。

5.1.1、“量”和“支”,是古代印度各种思想学派之间辩论时,所形成的一套论辩规则的学问——因明学里边的两个专有名词。

(一)“量”分为现量、比量和非量。

(二)“支”分为宗、因、喻——三支,或宗、因、喻、合、结——五支。

5.2、这句经文的意思就是,有人只想用因明学而达到证悟圣智境界,远离遍计所执自性和杂染依他起自性,这是不可能的!

5.3、佛陀继续说,大慧,只要转心、意、意识的所依;只要远离自心所现的能取与所取的分别;只要证得如来自证智地,这样的修行者,就不会再生起有与无的妄想。

6、大慧!诸修行者若于境界起有无执,则著我、人、众生、寿者。

6.1、佛陀说,大慧,只要修行者于所得境界,依然执著“有”与“无”,他就一定执著我、人、众生、寿者等人我。

就是只要执法我,就必然执人我。

梵汉对照

bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāviṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | svacittadṛśyamātrānavabodhān mahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhān na prajānanti nātrodakam iti evam eva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇa utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalās te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare ’viduṣām anagare nagarasaṃjñā bhavati | sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti tac ca nagaraṃ nānagaraṃ na nagaram evam eva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭā ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrān avadhāritamatayaḥ | tadyathā mahāmate kaścid eva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta | sa prativibuddhaḥ saṃs tad eva janapadam antaḥpuraṃ samanusmaret | tat kiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yas tad abhūtaṃ svapnavaicitryam anusmaret | āha | no hīdaṃ bhagavan | bhagavān āha | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭās tīrthyamatayaḥ svapnatulyāt svacittadṛśyabhāvān na prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evam eva mahāmate bhaviṣyanty anāgate ’dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyān api sadasatpakṣaviviktān utpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhir dūrataḥ parivarjyā iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citram idaṃ citram iti paśyantu bho mārṣāḥ | tac ca keśoṇḍukam ubhayānutpannatayā[1] na bhāvo nābhāvo darśanādarśanataḥ | evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvān yat vobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃś ca vinipātayiṣyanti | tadyathā mahāmate acakram alātacakraṃ bālaiś cakrabhāvena parikalpyate na paṇḍitaiḥ evam eva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evam eva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataś cotpādaṃ varṇayiṣyanti pratyayaiḥ sataś ca vināśam ||


【求譯】佛告大慧:“善哉善哉!汝能問我如是之義,多所安樂,多所饒益,哀愍一切諸天世人。”佛告大慧:“諦聽諦聽!善思念之,吾當爲汝分別解說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“不知心量,愚癡凡夫取內外性,依於一異、俱不俱、有無、非有非無、常無常,自性習因,計著妄想。譬如群鹿爲渴所逼,見春時炎而作水想,迷亂馳趣,不知非水。如是愚夫無始虛僞妄想所熏,三毒燒心,樂色境界,見生、住、滅,取內外性,墮於一異、俱不俱、有無、非有非無、常無常想。妄見攝受如乾闥婆城,凡愚無智而起城想,無始習氣計著想現,彼非有城非無城。如是外道無始虛僞習氣計著,依於一異、俱不俱、有無、非有非無、常無常見,不能了知自心現量。譬如有人夢見男女爲馬、車、步、城邑、園林、山、河、浴池種種莊嚴,自身入中,覺已憶念。大慧!於意云何?如是士夫於前所夢憶念不捨,爲黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫惡見所噬,外道智慧不知如夢自心現量,依於一異、俱不俱、有無、非有非無、常無常見。譬如畫像不高不下,而彼凡愚作高下想。如是未來外道惡見習氣充滿,依於一異、俱不俱、有無、非有非無、常無常見,自壞壞他,餘離有無無生之論,亦說言無。謗因果見,拔善根本,壞淸淨因。勝求者當遠離去。作如是說,彼墮自他俱見、有無妄想已,墮建立誹謗,以是惡見當墮地獄。譬如翳目見有垂髮,謂衆人言汝等觀此。而是垂髮畢竟非性非無性,見不見故。如是外道妄見悕望依於一異、俱不俱、有無、非有非無、常無常見,誹謗正法,自陷陷他。譬如火輪非輪,愚夫輪想,非有智者。如是外道惡見悕望依於一異、俱不俱、有無、非有非無、常無常想,一切性生。譬如水泡似摩尼珠,愚小無智作摩尼想計著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道惡見妄想習氣所熏,於無所有說有生,緣有者言滅。

【菩譯】佛告大慧:“善哉,善哉!善哉大慧!汝爲哀愍一切天人,多所安樂多所饒益,乃能問我如是之義。善哉,善哉!善哉大慧!諦聽!諦聽!我當爲汝分別解說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“愚癡凡夫不能覺知惟自心見,執著外諸種種法相以爲實有,是故虛妄分別一異俱不俱有無非有非無常無常,因自心熏習依虛妄分別心故。大慧!譬如群獸爲渴所逼,依熱陽焰自心迷亂而作水想,東西馳走不知非水。大慧!如是凡夫愚癡心見生住滅法不善分別,因無始來虛妄執著戲論熏習,貪瞋癡熱迷心逼惱,樂求種種諸色境界,是故凡夫墮於一異俱不俱有無非有非無常無常等。大慧!譬如凡夫見揵闥婆城生實城想,因無始來虛妄分別城想種子熏習而見。大慧!彼城非城非不城。大慧!一切外道亦復如是,因無始來戲論熏習,執著一異俱不俱有無非有非無常無常法故。大慧!以不覺知唯是自心虛妄見故。大慧!譬如有人於睡夢中見諸男女、象馬車步、城邑聚落、牛與水牛、園林樹木,種種山河泉流浴池、宮殿樓閣,種種莊嚴廣大嚴博,見身在中忽然卽覺,覺已憶念彼廣大城。大慧!於意云何?彼人名爲是聖者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚癡凡夫外道邪見諸見亦復如是,不能覺知諸法,夢睡自心見故;執著一異俱不俱有無非有非無常無常見故。大慧!譬如畫像不高不下,大慧!愚癡凡夫妄見諸法有高有下。大慧!於未來世依諸外道邪見心熏習,增長虛妄分別一異俱不俱有無非有非無常無常等。大慧!而彼外道自壞壞他,說如是言:‘諸法不生不滅、有無寂靜。’彼人名爲不正見者。大慧!彼諸外道謗因果法,因邪見故拔諸一切善根白法淸淨之因。大慧!欲求勝法者當遠離說如是法人,彼人心著自他二見,執虛妄法墮於誹謗,建立邪心入於惡道。大慧!譬如目瞖見虛空中有於毛輪,爲他說言:‘如是如是靑黃赤白,汝何不觀?’大慧!而彼毛輪本自無體。何以故?有見不見故。大慧!諸外道等依邪見心虛妄分別亦復如是,虛妄執著一異俱不俱有無非有非無常無常生諸法故。大慧!譬如天雨生於水泡似頗梨珠,愚癡凡夫妄見執著,生於珠想東西走逐。大慧!而彼水泡非寶珠非不寶珠。何以故?有取不取故。大慧!彼諸外道因虛妄心分別熏習亦復如是,說非有法依因緣生,復有說言實有法滅。

【實譯】佛言:“大慧!善哉善哉,汝哀愍世間,請我此義,多所利益,多所安樂。大慧!凡夫無智,不知心量,妄習爲因,執著外物,分別一異、俱不俱、有無、非有無、常無常等一切自性。大慧!譬如群獸爲渴所逼,於熱時焰而生水想,迷惑馳趣,不知非水。愚癡凡夫亦復如是,無始戲論分別所熏,三毒燒心,樂色境界,見生、住、滅,取內外法,墮一異等執著之中。大慧!如乾闥婆城非城非非城,無智之人無始時來,執著城種,妄習熏故,而作城想。外道亦爾,以無始來妄習熏故,不能了達自心所現,著一異等種種言說。大慧!譬如有人夢見男、女、象、馬、車、步、城邑、園林種種嚴飾,覺已憶念彼不實事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦爾,惡見所噬,不了唯心,執著一異、有無等見。大慧!譬如畫像無高無下,愚夫妄見作高下想。未來外道亦復如是,惡見熏習,妄心增長,執一異等,自壞壞他,於離有無無生之論,亦說爲無。此謗因果,拔善根本,應知此人分別有無,起自他見,當墮地獄。欲求勝法,宜速遠離。大慧!譬如翳目見有毛輪,互相謂言此事希有。而此毛輪非有非無,見不見故。外道亦爾,惡見分別,執著一異、俱不俱等,誹謗正法,自陷陷他。大慧!譬如火輪實非是輪,愚夫取著,非諸智者。外道亦爾,惡見樂欲執著一異、俱不俱等一切法生。大慧!譬如水泡似玻𭹳珠,愚夫執實奔馳而取,然彼水泡非珠非非珠,取不取故。外道亦爾,惡見分別習氣所熏,說非有爲生,壞於緣有。


【求译】佛告大慧:“善哉善哉!汝能问我如是之义,多所安乐,多所饶益,哀愍一切诸天世人。”佛告大慧:“谛听谛听!善思念之,吾当为汝分别解说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“不知心量,愚痴凡夫取内外性,依于一异、俱不俱、有无、非有非无、常无常,自性习因,计著妄想。譬如群鹿为渴所逼,见春时炎而作水想,迷乱驰趣,不知非水。如是愚夫无始虚伪妄想所熏,三毒烧心,乐色境界,见生、住、灭,取内外性,堕于一异、俱不俱、有无、非有非无、常无常想。妄见摄受如乾闼婆城,凡愚无智而起城想,无始习气计著想现,彼非有城非无城。如是外道无始虚伪习气计著,依于一异、俱不俱、有无、非有非无、常无常见,不能了知自心现量。譬如有人梦见男女为马、车、步、城邑、园林、山、河、浴池种种庄严,自身入中,觉已忆念。大慧!于意云何?如是士夫于前所梦忆念不舍,为黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫恶见所噬,外道智慧不知如梦自心现量,依于一异、俱不俱、有无、非有非无、常无常见。譬如画像不高不下,而彼凡愚作高下想。如是未来外道恶见习气充满,依于一异、俱不俱、有无、非有非无、常无常见,自坏坏他,余离有无无生之论,亦说言无。谤因果见,拔善根本,坏清净因。胜求者当远离去。作如是说,彼堕自他俱见、有无妄想已,堕建立诽谤,以是恶见当堕地狱。譬如翳目见有垂发,谓众人言汝等观此。而是垂发毕竟非性非无性,见不见故。如是外道妄见悕望依于一异、俱不俱、有无、非有非无、常无常见,诽谤正法,自陷陷他。譬如火轮非轮,愚夫轮想,非有智者。如是外道恶见悕望依于一异、俱不俱、有无、非有非无、常无常想,一切性生。譬如水泡似摩尼珠,愚小无智作摩尼想计著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道恶见妄想习气所熏,于无所有说有生,缘有者言灭。

【菩译】佛告大慧:“善哉,善哉!善哉大慧!汝为哀愍一切天人,多所安乐多所饶益,乃能问我如是之义。善哉,善哉!善哉大慧!谛听!谛听!我当为汝分别解说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“愚痴凡夫不能觉知唯自心见,执著外诸种种法相以为实有,是故虚妄分别一异俱不俱有无非有非无常无常,因自心熏习依虚妄分别心故。大慧!譬如群兽为渴所逼,依热阳焰自心迷乱而作水想,东西驰走不知非水。大慧!如是凡夫愚痴心见生住灭法不善分别,因无始来虚妄执著戏论熏习,贪瞋痴热迷心逼恼,乐求种种诸色境界,是故凡夫堕于一异俱不俱有无非有非无常无常等。大慧!譬如凡夫见乾闼婆城生实城想,因无始来虚妄分别城想种子熏习而见。大慧!彼城非城非不城。大慧!一切外道亦复如是,因无始来戏论熏习,执著一异俱不俱有无非有非无常无常法故。大慧!以不觉知唯是自心虚妄见故。大慧!譬如有人于睡梦中见诸男女、象马车步、城邑聚落、牛与水牛、园林树木,种种山河泉流浴池、宫殿楼阁,种种庄严广大严博,见身在中忽然即觉,觉已忆念彼广大城。大慧!于意云何?彼人名为是圣者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚痴凡夫外道邪见诸见亦复如是,不能觉知诸法,梦睡自心见故;执著一异俱不俱有无非有非无常无常见故。大慧!譬如画像不高不下,大慧!愚痴凡夫妄见诸法有高有下。大慧!于未来世依诸外道邪见心熏习,增长虚妄分别一异俱不俱有无非有非无常无常等。大慧!而彼外道自坏坏他,说如是言:‘诸法不生不灭、有无寂静。’彼人名为不正见者。大慧!彼诸外道谤因果法,因邪见故拔诸一切善根白法清净之因。大慧!欲求胜法者当远离说如是法人,彼人心著自他二见,执虚妄法堕于诽谤,建立邪心入于恶道。大慧!譬如目瞖见虚空中有于毛轮,为他说言:‘如是如是青黄赤白,汝何不观?’大慧!而彼毛轮本自无体。何以故?有见不见故。大慧!诸外道等依邪见心虚妄分别亦复如是,虚妄执著一异俱不俱有无非有非无常无常生诸法故。大慧!譬如天雨生于水泡似颇梨珠,愚痴凡夫妄见执著,生于珠想东西走逐。大慧!而彼水泡非宝珠非不宝珠。何以故?有取不取故。大慧!彼诸外道因虚妄心分别熏习亦复如是,说非有法依因缘生,复有说言实有法灭。

【实译】佛言:“大慧!善哉善哉,汝哀愍世间,请我此义,多所利益,多所安乐。大慧!凡夫无智,不知心量,妄习为因,执著外物,分别一异、俱不俱、有无、非有无、常无常等一切自性。大慧!譬如群兽为渴所逼,于热时焰而生水想,迷惑驰趣,不知非水。愚痴凡夫亦复如是,无始戏论分别所熏,三毒烧心,乐色境界,见生、住、灭,取内外法,堕一异等执著之中。大慧!如乾闼婆城非城非非城,无智之人无始时来,执著城种,妄习熏故,而作城想。外道亦尔,以无始来妄习熏故,不能了达自心所现,著一异等种种言说。大慧!譬如有人梦见男、女、象、马、车、步、城邑、园林种种严饰,觉已忆念彼不实事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦尔,恶见所噬,不了唯心,执著一异、有无等见。大慧!譬如画像无高无下,愚夫妄见作高下想。未来外道亦复如是,恶见熏习,妄心增长,执一异等,自坏坏他,于离有无无生之论,亦说为无。此谤因果,拔善根本,应知此人分别有无,起自他见,当堕地狱。欲求胜法,宜速远离。大慧!譬如翳目见有毛轮,互相谓言此事希有。而此毛轮非有非无,见不见故。外道亦尔,恶见分别,执著一异、俱不俱等,诽谤正法,自陷陷他。大慧!譬如火轮实非是轮,愚夫取著,非诸智者。外道亦尔,恶见乐欲执著一异、俱不俱等一切法生。大慧!譬如水泡似玻璃珠,愚夫执实奔驰而取,然彼水泡非珠非非珠,取不取故。外道亦尔,恶见分别习气所熏,说非有为生,坏于缘有。


punar aparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate | yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punar evaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā | deśanā punar mahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evam eva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanāc ca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ | evam eva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānānuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evam eva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogān mṛgatṛṣṇikās taraṅgavat syandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evam eva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanā | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāt tarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||


【求譯】“復次,大慧!有三種量,五分論,各建立已,得聖智自覺、離二自性事,而作有性妄想計著。大慧!心、意、意識身心轉變,自心現攝所攝諸妄想斷,如來地自覺聖智,修行者不應於彼作性非性想。若復修行者,如是境界性非性攝取想生者,彼卽取長養及取我、人。大慧!若說彼性自性共相,一切皆是化佛所說,非法佛說。又諸言說悉由愚夫悕望見生,不爲別建立趣自性法、得聖智自覺三昧樂住者分別顯示。譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。如是外道見習所熏妄想計著,依於一異、俱不俱、有無、非有非無、常無常想,而不能知自心現量。譬如明鏡隨緣顯現一切色像而無妄想,彼非像,非非像,而見像非像,妄想愚夫而作像想。如是外道惡見自心像現妄想計著,依於一異、俱不俱、有無、非有非無、常無常見。譬如風水和合出聲,彼非性,非非性。如是外道惡見妄想,依於一異、俱不俱、有無、非有非無、常無常見。譬如大地無草木處,熱炎川流,洪浪雲踴,彼非性,非非性,貪無貪故。如是愚夫無始虛僞習氣所熏,妄想計著,依生、住、滅、一異、俱不俱、有無、非有非無、常無常,緣自住事門,亦復如彼熱炎波浪。譬如有人呪術機發,以非衆生數毘舍闍鬼方便合成動搖云爲,凡愚妄想計著往來。如是外道惡見悕望,依於一異、俱不俱、有無、非有非無、常無常見,戲論計著,不實建立。大慧!是故,欲得自覺聖智事,當離生、住、滅、一異、俱不俱、有無、非有非無、常無常等惡見妄想。”

【菩譯】“復次,大慧!彼諸外道建立三種量五分論,而作是言:‘實有聖者內證之法離二自體,虛妄分別故。’大慧!離心、意、意識,轉身便得聖種類身,修行諸行無如是心,離自心見能取可取虛妄境界故;入如來地自身進趣證聖智故;如實修行者,不生有無心故。大慧!如實修行必得如是境界故。大慧!若取有無法者,卽爲我相人相衆生相壽者相故。大慧!說有無法自相同相,是名應化佛說,非法佛說。復次,大慧!應化如來說如是法,隨順愚癡凡夫見心令其修行,非爲建立如實修行,示現自身內證聖智三昧樂行故。大慧!譬如人見水中樹影。大慧!彼非影非不影。何以故?有樹則有、無樹則無故。大慧!彼諸外道依邪見心妄想熏習亦復如是,分別一異俱不俱有無非有非無常無常,妄想分別故。何以故?以不覺知唯自心見故。大慧!譬如明鏡隨緣得見一切色像無分別心。大慧!彼非像非不像。何以故?有緣得見無緣不見故。大慧!愚癡凡夫自心分別見像有無。大慧!一切外道自心妄想分別鏡像亦復如是,見一異俱不俱故。大慧!譬如諸響因人山河水風空屋和合而聞,彼所聞響非有非無。何以故?因聲聞聲故。大慧!一切外道自心虛妄分別熏習,見一異俱不俱有無非有非無常無常故。大慧!譬如大地無諸草木園林之處,因於日光塵土和合見水波動,而彼水波非有非無。何以故?令衆生歡喜不歡喜故。大慧!一切外道愚癡凡夫亦復如是,因無始來煩惱心熏習戲論,分別生住滅一異俱不俱有無非有非無常無常,聖人內身證智門中,示現陽焰渴愛事故。大慧!譬如有人依呪術力起於死尸,機關木人無衆生體,依毘舍闍力、依巧師力作去來事,而諸愚癡凡夫執著以爲實有,以去來故。大慧!愚癡凡夫諸外道等墮邪見心亦復如是,執著虛妄一異俱不俱有無非有非無常無常故;是故凡夫外道,虛妄建立如是法故。是故,大慧!汝當遠離生住滅一異俱不俱有無非有非無常無常故;自身內證聖智分別故。”

【實譯】“復次,大慧!立三種量已,於聖智內證離二自性法,起有性分別。大慧!諸修行者轉心、意、識,離能所取,住如來地自證聖法,於有及無,不起於想。大慧!諸修行者若於境界起有無執,則著我、人、衆生、壽者。大慧!一切諸法自相共相,是化佛說,非法佛說。大慧!化佛說法但順愚夫所起之見,不爲顯示自證聖智三昧樂境。大慧!譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。外道亦爾,諸見所熏,不了自心,於一異等而生分別。大慧!譬如明鏡無有分別,隨順衆緣,現諸色像,彼非像,非非像,而見像非像,愚夫分別而作像想。外道亦爾,於自心所現種種形像,而執一異、俱不俱相。大慧!譬如谷響依於風、水、人等音聲和合而起,彼非有,非無,以聞聲非聲故。外道亦爾,自心分別熏習力故,起於一異、俱不俱見。大慧!譬如大地無草木處,日光照觸,焰水波動,彼非有,非無,以倒想非想故。愚癡凡夫亦復如是,無始戲論惡習所熏,於聖智自證法性門中,見生、住、滅、一異、有無、俱不俱性。大慧!譬如木人及以起屍,以毘舍闍機關力故,動搖運轉,云爲不絕,無智之人取以爲實。愚癡凡夫亦復如是,隨逐外道起諸惡見,著一異等虛妄言說。是故,大慧!當於聖智所證法中,離生、住、滅、一異、有無、俱不俱等一切分別。”


【求译】“复次,大慧!有三种量,五分论,各建立已,得圣智自觉、离二自性事,而作有性妄想计著。大慧!心、意、意识身心转变,自心现摄所摄诸妄想断,如来地自觉圣智,修行者不应于彼作性非性想。若复修行者,如是境界性非性摄取想生者,彼即取长养及取我、人。大慧!若说彼性自性共相,一切皆是化佛所说,非法佛说。又诸言说悉由愚夫悕望见生,不为别建立趣自性法、得圣智自觉三昧乐住者分别显示。譬如水中有树影现,彼非影,非非影,非树形,非非树形。如是外道见习所熏妄想计著,依于一异、俱不俱、有无、非有非无、常无常想,而不能知自心现量。譬如明镜随缘显现一切色像而无妄想,彼非像,非非像,而见像非像,妄想愚夫而作像想。如是外道恶见自心像现妄想计著,依于一异、俱不俱、有无、非有非无、常无常见。譬如风水和合出声,彼非性,非非性。如是外道恶见妄想,依于一异、俱不俱、有无、非有非无、常无常见。譬如大地无草木处,热炎川流,洪浪云踊,彼非性,非非性,贪无贪故。如是愚夫无始虚伪习气所熏,妄想计著,依生、住、灭、一异、俱不俱、有无、非有非无、常无常,缘自住事门,亦复如彼热炎波浪。譬如有人咒术机发,以非众生数毘舍阇鬼方便合成动摇云为,凡愚妄想计著往来。如是外道恶见悕望,依于一异、俱不俱、有无、非有非无、常无常见,戏论计著,不实建立。大慧!是故,欲得自觉圣智事,当离生、住、灭、一异、俱不俱、有无、非有非无、常无常等恶见妄想。”

【菩译】“复次,大慧!彼诸外道建立三种量五分论,而作是言:‘实有圣者内证之法离二自体,虚妄分别故。’大慧!离心、意、意识,转身便得圣种类身,修行诸行无如是心,离自心见能取可取虚妄境界故;入如来地自身进趣证圣智故;如实修行者,不生有无心故。大慧!如实修行必得如是境界故。大慧!若取有无法者,即为我相人相众生相寿者相故。大慧!说有无法自相同相,是名应化佛说,非法佛说。复次,大慧!应化如来说如是法,随顺愚痴凡夫见心令其修行,非为建立如实修行,示现自身内证圣智三昧乐行故。大慧!譬如人见水中树影。大慧!彼非影非不影。何以故?有树则有、无树则无故。大慧!彼诸外道依邪见心妄想熏习亦复如是,分别一异俱不俱有无非有非无常无常,妄想分别故。何以故?以不觉知唯自心见故。大慧!譬如明镜随缘得见一切色像无分别心。大慧!彼非像非不像。何以故?有缘得见无缘不见故。大慧!愚痴凡夫自心分别见像有无。大慧!一切外道自心妄想分别镜像亦复如是,见一异俱不俱故。大慧!譬如诸响因人山河水风空屋和合而闻,彼所闻响非有非无。何以故?因声闻声故。大慧!一切外道自心虚妄分别熏习,见一异俱不俱有无非有非无常无常故。大慧!譬如大地无诸草木园林之处,因于日光尘土和合见水波动,而彼水波非有非无。何以故?令众生欢喜不欢喜故。大慧!一切外道愚痴凡夫亦复如是,因无始来烦恼心熏习戏论,分别生住灭一异俱不俱有无非有非无常无常,圣人内身证智门中,示现阳焰渴爱事故。大慧!譬如有人依咒术力起于死尸,机关木人无众生体,依毘舍阇力、依巧师力作去来事,而诸愚痴凡夫执著以为实有,以去来故。大慧!愚痴凡夫诸外道等堕邪见心亦复如是,执著虚妄一异俱不俱有无非有非无常无常故;是故凡夫外道,虚妄建立如是法故。是故,大慧!汝当远离生住灭一异俱不俱有无非有非无常无常故;自身内证圣智分别故。”

【实译】“复次,大慧!立三种量已,于圣智内证离二自性法,起有性分别。大慧!诸修行者转心、意、识,离能所取,住如来地自证圣法,于有及无,不起于想。大慧!诸修行者若于境界起有无执,则著我、人、众生、寿者。大慧!一切诸法自相共相,是化佛说,非法佛说。大慧!化佛说法但顺愚夫所起之见,不为显示自证圣智三昧乐境。大慧!譬如水中有树影现,彼非影,非非影,非树形,非非树形。外道亦尔,诸见所熏,不了自心,于一异等而生分别。大慧!譬如明镜无有分别,随顺众缘,现诸色像,彼非像,非非像,而见像非像,愚夫分别而作像想。外道亦尔,于自心所现种种形像,而执一异、俱不俱相。大慧!譬如谷响依于风、水、人等音声和合而起,彼非有,非无,以闻声非声故。外道亦尔,自心分别熏习力故,起于一异、俱不俱见。大慧!譬如大地无草木处,日光照触,焰水波动,彼非有,非无,以倒想非想故。愚痴凡夫亦复如是,无始戏论恶习所熏,于圣智自证法性门中,见生、住、灭、一异、有无、俱不俱性。大慧!譬如木人及以起尸,以毘舍阇机关力故,动摇运转,云为不绝,无智之人取以为实。愚痴凡夫亦复如是,随逐外道起诸恶见,著一异等虚妄言说。是故,大慧!当于圣智所证法中,离生、住、灭、一异、有无、俱不俱等一切分别。”

  1. N abhayānutapannatayā; V ubhayānutpannatayā.