L2:1-4/003梵

来自楞伽经导读
< L2:1-4
跳到导航 跳到搜索

atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||

注释