L2:2-28/003梵

来自楞伽经导读
< L2:2-28
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||

注释