L2:2-32

来自楞伽经导读
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad bhagavann adhivacanaṃ yaduta nirvāṇam iti bhagavān āha | sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇam ity ucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,般涅槃者,說何等法謂爲涅槃?”佛告大慧:“一切自性習氣、藏、意、識、見習轉變,名爲涅槃。諸佛及我涅槃,自性空事境界。

【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!言涅槃涅槃者,說何等法名爲涅槃?”佛告聖者大慧菩薩言:“大慧!言涅槃者,轉滅諸識法體相故;轉諸見熏習故;轉心、意、阿梨耶識法相熏習,名爲涅槃。大慧!我及諸佛說如是涅槃法體境界空事故。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,諸佛如來所說涅槃,說何等法名爲涅槃?”佛告大慧:“一切識、自性習氣,及藏識、意、意識、見習轉已,我及諸佛說名涅槃,卽是諸法性空境界。


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,般涅槃者,说何等法谓为涅槃?”佛告大慧:“一切自性习气、藏、意、识、见习转变,名为涅槃。诸佛及我涅槃,自性空事境界。

【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!言涅槃涅槃者,说何等法名为涅槃?”佛告圣者大慧菩萨言:“大慧!言涅槃者,转灭诸识法体相故;转诸见熏习故;转心、意、阿梨耶识法相熏习,名为涅槃。大慧!我及诸佛说如是涅槃法体境界空事故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸佛如来所说涅槃,说何等法名为涅槃?”佛告大慧:“一切识、自性习气,及藏识、意、意识、见习转已,我及诸佛说名涅槃,即是诸法性空境界。


punar aparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam | tatrānucchedo yaduta sarvārthā[1] atītānāgatapratyutpannāḥ pratyātmam api gacchanti ato nocchedaḥ ||


【求譯】“復次,大慧!涅槃者,聖智自覺境界,離斷常、妄想性非性。云何非常?謂自相共相妄想斷,故非常。云何非斷?謂一切聖去、來、現在得自覺,故非斷。

【菩譯】“復次,大慧!言涅槃者,謂內身聖智修行境界故;離虛妄分別有無法故。大慧!云何非常?謂離自相同相分別法故,是故非常。大慧!云何非斷?謂過去未來現在一切聖人內身證得故,是故非斷。

【實譯】“復次,大慧!涅槃者,自證聖智所行境界,遠離斷常及以有無。云何非常?謂離自相共相諸分別故。云何非斷?謂去、來、現在一切聖者自證智所行故。


【求译】“复次,大慧!涅槃者,圣智自觉境界,离断常、妄想性非性。云何非常?谓自相共相妄想断,故非常。云何非断?谓一切圣去、来、现在得自觉,故非断。

【菩译】“复次,大慧!言涅槃者,谓内身圣智修行境界故;离虚妄分别有无法故。大慧!云何非常?谓离自相同相分别法故,是故非常。大慧!云何非断?谓过去未来现在一切圣人内身证得故,是故非断。

【实译】“复次,大慧!涅槃者,自证圣智所行境界,远离断常及以有无。云何非常?谓离自相共相诸分别故。云何非断?谓去、来、现在一切圣者自证智所行故。


punar mahāmate mahāparinirvāṇaṃ na nāśo na maraṇam | yadi punar mahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punar api janmaprabandhaḥ syāt | atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt | ata etasmāt kāraṇān mahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam | cyutivigataṃ maraṇam adhigacchanti yoginaḥ | punar aparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito ’nucchedāśāśvatato naikārthato nānārthato[2] nirvāṇam ity ucyate ||


【求譯】“大慧!涅槃不壞,不死。若涅槃死者,復應受生相續。若壞者,應墮有爲相。是故,涅槃離壞,離死。是故,修行者之所歸依。復次,大慧!涅槃非捨非得,非斷非常,非一義非種種義。是名涅槃。

【菩譯】“大慧!般涅槃者非死非滅。大慧!若般涅槃是死法者,應有生縛故。大慧!若般涅槃是滅法者,應墮有爲法故。是故,大慧!般涅槃者非死非滅,如實修行者之所歸依故。復次,大慧!言涅槃者非可取非可捨,非此處非彼處,非斷非常,非一義非種種義,是故名爲涅槃。

【實譯】“復次,大慧!大般涅槃不壞,不死。若死者,應更受生。若壞者,應是有爲。是故,涅槃不壞,不死,諸修行者之所歸趣。復次,大慧!無捨無得故,非斷非常故,不一不異故,說名涅槃。


【求译】“大慧!涅槃不坏,不死。若涅槃死者,复应受生相续。若坏者,应堕有为相。是故,涅槃离坏,离死。是故,修行者之所归依。复次,大慧!涅槃非舍非得,非断非常,非一义非种种义。是名涅槃。

【菩译】“大慧!般涅槃者非死非灭。大慧!若般涅槃是死法者,应有生缚故。大慧!若般涅槃是灭法者,应堕有为法故。是故,大慧!般涅槃者非死非灭,如实修行者之所归依故。复次,大慧!言涅槃者非可取非可舍,非此处非彼处,非断非常,非一义非种种义,是故名为涅槃。

【实译】“复次,大慧!大般涅槃不坏,不死。若死者,应更受生。若坏者,应是有为。是故,涅槃不坏,不死,诸修行者之所归趣。复次,大慧!无舍无得故,非断非常故,不一不异故,说名涅槃。


punar aparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ | viṣayāviparyāsadarśanād vikalpo na pravartate | tatas teṣāṃ tatra nirvāṇabuddhir bhavati ||


【求譯】“復次,大慧!聲聞、緣覺涅槃者,覺自相共相,不習近,境界不顚倒見,妄想不生。彼等於彼作涅槃覺。

【菩譯】“復次,大慧!聲聞涅槃者,觀察自相同相覺諸法故,名聲聞涅槃。大慧!辟支佛涅槃者不樂憒閙,見諸境界無常無樂無我無淨,不生顚倒相,是故聲聞辟支佛非究竟處生涅槃想故。

【實譯】“復次,大慧!聲聞、緣覺知自共相,捨離憒閙,不生顚倒,不起分別。彼於其中生涅槃想。


【求译】“复次,大慧!声闻、缘觉涅槃者,觉自相共相,不习近,境界不颠倒见,妄想不生。彼等于彼作涅槃觉。

【菩译】“复次,大慧!声闻涅槃者,观察自相同相觉诸法故,名声闻涅槃。大慧!辟支佛涅槃者不乐愦闹,见诸境界无常无乐无我无净,不生颠倒相,是故声闻辟支佛非究竟处生涅槃想故。

【实译】“复次,大慧!声闻、缘觉知自共相,舍离愦闹,不生颠倒,不起分别。彼于其中生涅槃想。


注释

  1. N sarvāryā; V sarvārthā.
  2. N nānartha°; V nānārtha°