L2:2-32/梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad bhagavann adhivacanaṃ yaduta nirvāṇam iti bhagavān āha | sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇam ity ucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||
punar aparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam | tatrānucchedo yaduta sarvārthā[1] atītānāgatapratyutpannāḥ pratyātmam api gacchanti ato nocchedaḥ ||
punar mahāmate mahāparinirvāṇaṃ na nāśo na maraṇam | yadi punar mahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punar api janmaprabandhaḥ syāt | atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt | ata etasmāt kāraṇān mahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam | cyutivigataṃ maraṇam adhigacchanti yoginaḥ | punar aparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito ’nucchedāśāśvatato naikārthato nānārthato[2] nirvāṇam ity ucyate ||
punar aparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ | viṣayāviparyāsadarśanād vikalpo na pravartate | tatas teṣāṃ tatra nirvāṇabuddhir bhavati ||