L2:2-32/梵实

来自楞伽经导读
< L2:2-32
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad bhagavann adhivacanaṃ yaduta nirvāṇam iti bhagavān āha | sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇam ity ucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸佛如来所说涅槃,说何等法名为涅槃?”佛告大慧:“一切识、自性习气,及藏识、意、意识、见习转已,我及诸佛说名涅槃,即是诸法性空境界。


punar aparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam | tatrānucchedo yaduta sarvārthā[1] atītānāgatapratyutpannāḥ pratyātmam api gacchanti ato nocchedaḥ ||


【实译】“复次,大慧!涅槃者,自证圣智所行境界,远离断常及以有无。云何非常?谓离自相共相诸分别故。云何非断?谓去、来、现在一切圣者自证智所行故。


punar mahāmate mahāparinirvāṇaṃ na nāśo na maraṇam | yadi punar mahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punar api janmaprabandhaḥ syāt | atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt | ata etasmāt kāraṇān mahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam | cyutivigataṃ maraṇam adhigacchanti yoginaḥ | punar aparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito ’nucchedāśāśvatato naikārthato nānārthato[2] nirvāṇam ity ucyate ||


【实译】“复次,大慧!大般涅槃不坏,不死。若死者,应更受生。若坏者,应是有为。是故,涅槃不坏,不死,诸修行者之所归趣。复次,大慧!无舍无得故,非断非常故,不一不异故,说名涅槃。


punar aparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ | viṣayāviparyāsadarśanād vikalpo na pravartate | tatas teṣāṃ tatra nirvāṇabuddhir bhavati ||


【实译】“复次,大慧!声闻、缘觉知自共相,舍离愦闹,不生颠倒,不起分别。彼于其中生涅槃想。


注释

  1. N sarvāryā; V sarvārthā.
  2. N nānartha°; V nānārtha°