L2:2-4/003梵

来自楞伽经导读
< L2:2-4
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat katamad bhagavan aṣṭottarapadaśatam bhagavān āha utpādapadaṃ anutpādapadaṃ nityapadaṃ anityapadaṃ lakṣaṇapadam alakṣaṇapadaṃ sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadaṃ akṣaṇikapadaṃ svabhāvapadam asvabhāvapadaṃ śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadaṃ madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadaṃ pratyayapadam apratyayapadaṃ hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddhipadam aśuddhipadaṃ yuktipadam ayuktipadaṃ dṛṣṭāntapadam adṛṣṭāntapadaṃ śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ yānatrayapadam ayānatrayapadaṃ nirābhāsapadam anirābhāsapadaṃ praṇidhānapadam apraṇidhānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadaṃ svapratyātmāryajñānapadaṃ asvapratyātmāryajñānapadaṃ dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadaṃ kṣetrapadam akṣetrapadam aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dhanvapadam adhanvapadaṃ bhūtapadam abhūtapadaṃ saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadaṃ khedapadam akhedapadaṃ ghanapadam aghanapadaṃ śilpakalāvidyāpadam aśilpakalāvidyāpadaṃ vāyupadam avāyupadaṃ bhūmipadam abhūmipadaṃ cintyapadam acintyapadaṃ prajñaptipadam aprajñaptipadaṃ svabhāvapadam asvabhāvapadaṃ skandhapadam askandhapadaṃ sattvapadam asattvapadaṃ buddhipadam abuddhipadaṃ nirvāṇapadam anirvāṇapadaṃ jñeyapadam ajñeyapadaṃ tīrthyapadam atīrthyapadaṃ ḍamarapadam aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam amarīcipadaṃ bimbapadam abimbapadaṃ cakrapadam acakrapadaṃ gandharvapadam agandharvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ maithunapadam amaithunapadaṃ dṛṣṭapadam adṛṣṭapadaṃ pāramitāpadam apāramitāpadaṃ śīlapadam aśīlapadaṃ somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadaṃ satyapadam asatyapadaṃ phalapadam aphalapadaṃ nirodhapadam anirodhapadaṃ nirodhavyutthānapadam anirodhavyutthānapadaṃ cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ dhyānapadam adhyānapadaṃ bhrāntipadam abhrāntipadaṃ dṛśyapadam adṛśyapadaṃ rakṣyapadam arakṣyapadaṃ vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadaṃ[1] rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam aratnapadaṃ vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam arasapadaṃ kriyāpadam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskṛtapadam asaṃskṛtapadaṃ hetuphalapadam ahetuphalapadaṃ kaniṣṭhapadam akaniṣṭhapadam ṛtupadam anṛtupadaṃ[2] drumagulmalatāvitānapadam adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadaṃ vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anadhiṣṭhānapadam akṣarapadam anakṣarapadaṃ | idaṃ tan mahāmate aṣṭottaraṃ padaśataṃ[3] pūrvabuddhānuvarṇitam ||

注释

  1. N爲arṣipadam,其注釋中爲aṛṣipadam。
  2. N爲artupadam,其注釋中爲aṛtupadam。
  3. N aṣṭottarapadaśataṃ.