L2:2-47/梵简

来自楞伽经导读
< L2:2-47
跳到导航 跳到搜索

tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||


【求译】心缚于境界,觉想智随转,

    无所有及胜,平等智慧生。

【菩译】心依境界缚,知觉随境生;

    于寂静胜处,生平等智慧。

【实译】心为境所缚,觉想智随转,

    无相最胜处,平等智慧生。


parikalpitasvabhāvo ’sti paratantre na vidyate |

kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||


【求译】妄想自性有,于缘起则无,

    妄想或摄受,缘起非妄想。

【菩译】妄想分别有,于缘法则无;

    取虚妄迷乱,不知他力生。

【实译】在妄计是有,于缘起则无,

    妄计迷惑取,缘起离分别。


vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |

nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||


【求译】种种支分生,如幻则不成,

    彼相有种种,妄想则不成。

【菩译】种种缘生法,即是幻不实;

    彼有种种想,妄分别不成。

【实译】种种支分生,如幻不成就,

    虽现种种相,妄分别则无。


nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |

parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||


【求译】彼相则是过,皆从心缚生,

    妄想无所知,于缘起妄想。

【菩译】彼想则是过,皆从心缚生;

    愚痴人无智,分别因缘法。

【实译】彼相即是过,皆从心缚生,

    妄计者不了,分别缘起法。


yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |

kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||


【求译】此诸妄想性,即是彼缘起,

    妄想有种种,于缘起妄想。

【菩译】此诸妄想体,即是缘起法;

    妄想有种种,众缘中分别。

【实译】此诸妄计性,皆即是缘起,

    妄计有种种,缘起中分别。


saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |

kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||


【求译】世谛第一义,第三无因生,

    妄想说世谛,断则圣境界。

【菩译】世谛第一义,第三无因生;

    妄想说世谛,断则圣境界。

【实译】世俗第一义,第三无因生,

    妄计是世俗,断则圣境界。


yathā hi yogināṃ vastu citram ekaṃ virājate |

na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||


【求译】譬如修行事,于一种种现,

    于彼无种种,妄想相如是。

【菩译】譬如修行者,一事见种种;

    彼法无种种,分别相如是。

【实译】如修观行者,于一种种现,

    于彼无种种,妄计相如是。


yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |

timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||


【求译】譬如种种翳,妄想众色现,

    翳无色非色,缘起不觉然。

【菩译】如目种种瞖,妄想见众色;

    瞖无色非色,无智取法尔。

【实译】如目种种翳,妄想见众色,

    彼无色非色,不了缘起然。


haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |

gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||


【求译】譬如炼真金,远离诸垢秽,

    虚空无云翳,妄想净亦然。

【菩译】如真金离垢,如水离泥浊;

    如虚空离云,真法净亦尔。

【实译】如金离尘垢,如水离泥浊,

    如虚空无云,妄想净如是。


nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |

samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||


【求译】无有妄想性,及有彼缘起,

    建立及诽谤,悉由妄想坏。

【菩译】无有妄想法,因缘法亦无;

    取有及谤无,分别观者见。

【实译】无有妄计性,而有于缘起,

    建立及诽谤,斯由分别坏。


kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |

vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||


【求译】妄想若无性,而有缘起性,

    无性而有性,有性无性生。

【菩译】妄想若无实,因缘法若实;

    离因应生法,实法生实法。

【实译】若无妄计性,而有缘起者,

    无法而有法,有法从无生。


parikalpitaṃ samāśritya paratantropalabhyate |

nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||


【求译】依因于妄想,而得彼缘起,

    相名常相随,而生诸妄想。

【菩译】因虚妄名法,见诸因缘生;

    想名不相离,如是生虚妄。

【实译】依因于妄计,而得有缘起,

    相名常相随,而生于妄计。


atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |

tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||


【求译】究竟不成就,则度诸妄想,

    然后知清净,是名第一义。

【菩译】虚妄本无实,则度诸妄想;

    然后知清净,是名第一义。

【实译】以缘起依妄,究竟不成就,

    是时现清净,名为第一义。


parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |

pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||


【求译】妄想有十二,缘起有六种,

    自觉知尔炎,彼无有差别。

【菩译】妄想有十二,缘法有六种;

    内身证境界,彼无有差别。

【实译】妄计有十二,缘起有六种,

    自证真如境,彼无有差别。


pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |

etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||


【求译】五法为真实,自性有三种。

    修行分别此,不越于如如。

【菩译】五法为真实,及三种亦尔;

    修行者行此,不离于真如。

【实译】五法为真实,三自性亦尔,

    修行者观此,不越于真如。


nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |

parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||


【求译】众相及缘起,彼名起妄想,

    彼诸妄想相,从彼缘起生。

【菩译】众生及因缘,名分别彼法;

    彼诸妄想相,从彼因缘生。

【实译】依于缘起相,妄计种种名,

    彼诸妄计相,皆因缘起有。


buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |

niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||


【求译】觉慧善观察,无缘无妄想,

    成已无有性,云何妄想觉?

【菩译】真实智善观,无缘无妄想;

    第一义无物,云何智分别?

【实译】智慧善观察,无缘无妄计,

    真实中无物,云何起分别?


niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |

bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||


【菩译】若真实有法,远离于有无;

    若离于有无,云何有二法?

【实译】圆成若是有,此则离有无,

    既已离有无,云何有二性?


parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |

kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||


【求译】彼妄想自性,建立二自性,

    妄想种种现,清净圣境界。

【菩译】分别二法体,二种法体有;

    虚妄见种种,清净圣境界。

【实译】妄计有二性,二性是安立,

    分别见种种,清净圣所行。


kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |

anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||


【求译】妄想如画色,缘起计妄想,

    若异妄想者,即依外道论。

【菩译】见妄想种种,因缘中分别;

    若异分别者,则堕于外道。

【实译】妄计种种相,缘起中分别,

    若异此分别,则堕外道论。


kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |

vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||


【求译】妄想说所想,因见和合生,

    离二妄想者,如是则为成。

【菩译】妄想说妄想,因见和合生;

    离二种妄想,即是真实法。

【实译】以诸妄见故,妄计于妄计,

    离此二计者,则为真实法。


注释