L2:3-1/001梵

来自楞伽经导读
< L2:3-1
跳到导航 跳到搜索

atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||

注释