L2:3-20
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān deśayatu sugato yad deśanāpāṭhe bhagavatānirodhānutpādagrahaṇaṃ kṛtam | uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanam anirodhānutpāda iti | tat kim ayaṃ bhagavan abhāvo ’nirodhānutpāda uta tathāgatasyaitat paryāyāntaram yad bhagavān evam āha | aniruddhā anutpannāś ca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yady anutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoty ajātatvāt sarvadharmāṇām | atha paryāyāntaram etat kasyacid dharmasya tad ucyatāṃ bhagavan | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam | na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā | kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānām aviṣayaḥ | so ’nutpādas tathāgatasya | etan mahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ hastaḥ karaḥ pāṇis tanur dehaṃ śarīram pṛthivī bhūmir vasuṃdharā khamākāśaṃ gaganam | ity evam ādyānāṃ bhāvānām ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate | na ca svabhāvo na bhavati | evaṃ mahāmate aham api sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi | taiś cābhilapanti mām na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti | kecit svayaṃbhuvam iti | nāyakaṃ vināyakaṃ pariṇāyakaṃ buddham ṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇum īśvaraṃ pradhānaṃ kapilaṃ bhūtāntam ariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukam indraṃ baliṃ varuṇam iti caike saṃjānanti | apare ‘nirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatām advayam anirodham animittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti | evam ādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānanta udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṃtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñā na svanayaṃ prajānanti deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādam abhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaram indraśakrapuraṃ daraṃ na svanayapratyavasthānapāṭham adhimokṣanti yathārutārthapāṭhānusāritvāt sarvadharmāṇām | evaṃ ca mahāmate vakṣyanti te mohapuruṣā yathāruta evārtho ‘nanyo ’rtho rutāditi | tat kasya hetor yaduta arthasyāśarīratvād rutād anyo ’rtho na bhavati | kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ | na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsy artho ’nutpannapradhvaṃsī | rutaṃ mahāmate akṣarapatitam artho ’nakṣarapatitaḥ | bhāvābhāvavivarjitatvād ajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti | akṣarāṇāṃ sadasato ’nupalabdheḥ | anyatrākṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati sa ca pralapati nirakṣaratvād dharmasya | ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayānyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti | tat kasya hetor yadutānakṣaratvād dharmāṇām | na ca nārthopasaṃhitam udāharanti | udāharanty eva vikalpam upādāya | anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt | śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānām abhāvaḥ syāt | tad abhāvāt kiṃ kasya deśyeta | ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhair na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāsasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati parārthāṃś ca nāvabodhayati | kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||
【求譯】爾時大慧菩薩復白佛言:“世尊,如世尊說修多羅攝受不生不滅。又世尊說不生不滅是如來異名。云何世尊爲無性故,說不生不滅,爲是如來異名?”佛告大慧:“我說一切法不生不滅,有無品不現。”大慧白佛言:“世尊,若一切法不生者,則攝受法不可得,一切法不生故。若名字中有法者,惟願爲說。”佛告大慧:“善哉善哉!諦聽!善思念之,吾當爲汝分別解說。”大慧白佛言:“唯然受敎。”佛告大慧:“我說如來非無性,亦非不生不滅攝一切法,亦不待緣故不生不滅,亦非無義。大慧!我說意生法身如來名號。彼不生者,一切外道、聲聞、緣覺、七住菩薩非其境界。大慧!彼不生卽如來異名。大慧!譬如因陀羅、釋迦、不蘭陀羅,如是等諸物,一一各有多名。亦非多名而有多性,亦非無自性。如是,大慧!我於此娑呵世界(娑呵譯言能忍),有三阿僧祇百千名號,愚夫悉聞,各說我名,而不解我如來異名。大慧!或有衆生知我如來者,有知一切智者,有知佛者,有知救世者,有知自覺者,有知導師者,有知廣導者,有知一切導者,有知仙人者,有知梵者,有知毘紐者,有知自在者,有知勝者,有知迦毘羅者,有知眞實邊者,有知月者,有知日者,有知生者,有知無生者,有知無滅者,有知空者,有知如如者,有知諦者,有知實際者,有知法性者,有知涅槃者,有知常者,有知平等者,有知不二者,有知無相者,有知解脫者,有知道者,有知意生者。大慧!如是等三阿僧祇百千名號不增不減,此及餘世界皆悉知我,如水中月,不出不入。彼諸愚夫不能知我,墮二邊故。然悉恭敬供養於我,而不善解知辭句義趣,不分別名,不解自通。計著種種言說章句,於不生不滅作無性想。不知如來名號差別,如因陀羅、釋迦、不蘭陀羅,不解自通,會歸終極,於一切法隨說計著。大慧!彼諸癡人作如是言:‘義如言說,義說無異。所以者何?謂義無身故。言說之外更無餘義,惟止言說。’大慧!彼惡燒智不知言說自性,不知言說生滅,義不生滅。大慧!一切言說墮於文字,義則不墮。離性非性故,無受生亦無身故。大慧!如來不說墮文字法,文字有無不可得故。除不墮文字。大慧!若有說言如來說墮文字法者,此則妄說,法離文字故。是故,大慧!我等諸佛及諸菩薩不說一字,不答一字。所以者何?法離文字故。非不饒益義說,言說者,衆生妄想故。大慧!若不說一切法者,敎法則壞。敎法壞者,則無諸佛、菩薩、緣覺、聲聞。若無者,誰說爲誰?是故,大慧!菩薩摩訶薩莫著言說,隨宜方便廣說經法。以衆生悕望煩惱不一故,我及諸佛爲彼種種異解衆生而說諸法,令離心、意、意識故,不爲得自覺聖智處。大慧!於一切法無所有覺自心現量,離二妄想。諸菩薩摩訶薩依於義,不依文字。若善男子善女人依文字者,自壞第一義,亦不能覺他,墮惡見相續而爲衆說,不善了知一切法、一切地、一切相,亦不知章句。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願世尊爲我解說,惟願善逝爲我解說,如來處處說言諸法不生不滅。世尊復言不生不滅者,名如來法身,故言不生不滅。世尊!如來言不生不滅者,爲是無法故名不生不滅?爲是如來異名不生不滅?而佛如來常說,諸法不生不滅,以離建立有無法故。世尊!若一切法不生者,此不得言一切法,以一切法不生故,若依餘法有此名者,世尊應爲我說。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧菩薩白佛言:“善哉世尊!唯然受敎。”佛告大慧:“如來法身非是無物,亦非一切法不生不滅,亦不得言依因緣有,亦非虛妄說不生不滅。大慧!我常說言不生不滅者名意生身,如來法身非諸外道聲聞辟支佛境界故,住七地菩薩亦非境界。大慧!我言不生不滅者,卽如來異名。大慧!譬如釋提桓因、帝釋、王、不蘭陀羅,手爪、身體、地、浮彌、虛空、無礙,如是等種種名號名異義一,不依多名言有多體帝釋等耶。大慧!我亦如是,於娑婆世界中,三阿僧祇百千名號,凡夫雖說而不知是如來異名。大慧!或有衆生知如來者,有知自在者,有知一切智者,有知救世間者,有知爲導者,有知爲將者,有知爲勝者,有知爲妙者,有知世尊者,有知佛者,有知牛王者,有知師子者,有知仙人者,有知梵者,有知那羅延者,有知勝者,有知迦毘羅者,有知究竟者,有知阿利吒尼彌者,有知月者,有知日者,有知婆樓那者,有知毘耶娑者,有知帝釋者,有知力者,有知海者,有知不生者,有知不滅者,有知空者,有知眞如者,有知實際者,有知涅槃者,有知法界者,有知法性者,有知常者,有知平等者,有知不二者,有知無相者,有知緣者,有知佛體者,有知因者,有知解脫者,有知道者,有知實諦者,有知一切智者,有知意生身者。大慧!如是等種種名號,如來、應、正遍知於娑婆世界及餘世界中,三阿僧祇百千名號不增不減衆生皆知,如水中月不入不出,而諸凡夫不覺不知,以墮二邊相續法中,然悉恭敬供養於我,而不善解名字句義,取差別相不能自知,執著名字故虛妄分別,不生不滅名爲無法,而不知是如來名號差別之相,如因陀羅、帝釋、王、不蘭陀羅等,以不能決定名與眞實,隨順名字音聲取法亦復如是。大慧!於未來世愚癡凡夫說如是言,如名義亦如是,而不能知異名有義。何以故?以義無體相故。復作是言,不異名字音聲有義,名字音聲卽是義。何以故?不知名字體相故。大慧!彼愚癡人不知音聲卽生卽滅、義不生滅故。大慧!音聲之性墮於名字,而義不同墮於名字,以離有無故,無生無體故。大慧!如來說法依自聲說,不見諸字是有無故不著名字。大慧!若人執著名字說者,彼人不名善說法者。何以故?法無名字故。大慧!是故我經中說,諸佛如來乃至不說一字不示一名。何以故?諸法無字依義無說,依分別說故。大慧!若不說法者,諸佛如來法輪斷滅;法輪滅者,亦無聲聞緣覺菩薩;無聲聞緣覺菩薩者,爲何等人何等法何事說?大慧!是故菩薩摩訶薩,不應著於言說名字。大慧!名字章句非定法故,依衆生心說,諸佛如來隨衆生信而說諸法,爲令遠離心、意、意識故,不說自身內證聖智建立諸法,如實能知一切諸法寂靜相故,但見自心覺所知法,離二種心分別之相,不如是說。大慧!菩薩摩訶薩,依義不依語,若善男子、善女人,隨文字說者墮在邪見,自身失壞第一義諦,亦壞他人令不覺知。大慧!諸外道等各依自論異見言說。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如佛經中分別攝取不生不滅,言此卽是如來異名。世尊,願爲我說不生不滅,此則無法,云何說是如來異名?如世尊說一切諸法不生不滅,當知此則墮有無見。世尊,若法不生,則不可取。無有少法,誰是如來?惟願世尊爲我宣說。”佛言:“諦聽!當爲汝說。大慧!我說如來非是無法,亦非攝取不生不滅,亦不待緣,亦非無義。我說無生卽是如來意生法身別異之名,一切外道、聲聞、獨覺、七地菩薩不了其義。大慧!譬如帝釋、地及虛空乃至手足,隨一一物各有多名,非以名多而有多體,亦非無體。大慧!我亦如是,於此娑婆世界,有三阿僧祇百千名號,諸凡愚人雖聞雖說,而不知是如來異名。其中或有知如來者,知無師者,知導師者,知勝導者,知普導者,知是佛者,知牛王者,知梵王者,知毘紐者,知自在者,知是勝者,知迦毘羅者,知眞實邊者,知無盡者,知瑞相者,知如風者,知如火者,知如俱毘羅者,知如月者,知如日者,知如王者,知如仙者,知戌迦者,知因陀羅者,知明星者,知大力者,知如水者,知無滅者,知無生者,知性空者,知眞如者,知是諦者,知實性者,知實際者,知法界者,知涅槃者,知常住者,知平等者,知無二者,知無相者,知寂滅者,知具相者,知因緣者,知佛性者,知敎導者,知解脫者,知道路者,知一切智者,知最勝者,知意成身者,如是等滿足三阿僧祇百千名號,不增不減。於此及餘諸世界中,有能知我如水中月,不入不出。但諸凡愚心沒二邊,不能解了,然亦尊重、承事、供養[1],而不善解名字句義,執著言敎,昧於眞實,謂無生無滅是無體性,不知是佛差別名號如因陀羅、釋揭羅等。以信言敎,昧於眞實,於一切法如言取義,彼諸凡愚作如是言:‘義如言說,義說無異,何以故?義無體故。’是人不了言音自性,謂言卽義,無別義體。大慧!彼人愚癡,不知言說是生是滅,義不生滅。大慧!一切言說墮於文字,義則不墮,離有離無故,無生無體故。大慧!如來不說墮文字法,文字有無不可得故。惟除不墮於文字者。大慧!若人說法墮文字者是虛誑說。何以故?諸法自性離文字故。是故,大慧!我經中說,我與諸佛及諸菩薩,不說一字,不答一字。所以者何?一切諸法離文字故,非不隨義而分別說。大慧!若不說者,敎法則斷。敎法斷者,則無聲聞、緣覺、菩薩、諸佛。若總無者,誰說爲誰?是故,大慧!菩薩摩訶薩應不著文字,隨宜說法。我及諸佛皆隨衆生煩惱解欲種種不同而爲開演,令知諸法自心所見,無外境界,捨二分別,轉心、意、識,非爲成立聖自證處。大慧!菩薩摩訶薩應隨於義,莫依文字。依文字者墮於惡見,執著自宗而起言說,不能善了一切法相、文辭、章句,旣自損壞,亦壞於他,不能令人心得悟解。
【求译】尔时大慧菩萨复白佛言:“世尊,如世尊说修多罗摄受不生不灭。又世尊说不生不灭是如来异名。云何世尊为无性故,说不生不灭,为是如来异名?”佛告大慧:“我说一切法不生不灭,有无品不现。”大慧白佛言:“世尊,若一切法不生者,则摄受法不可得,一切法不生故。若名字中有法者,惟愿为说。”佛告大慧:“善哉善哉!谛听!善思念之,吾当为汝分别解说。”大慧白佛言:“唯然受教。”佛告大慧:“我说如来非无性,亦非不生不灭摄一切法,亦不待缘故不生不灭,亦非无义。大慧!我说意生法身如来名号。彼不生者,一切外道、声闻、缘觉、七住菩萨非其境界。大慧!彼不生即如来异名。大慧!譬如因陀罗、释迦、不兰陀罗,如是等诸物,一一各有多名。亦非多名而有多性,亦非无自性。如是,大慧!我于此娑呵世界(娑呵译言能忍),有三阿僧祇百千名号,愚夫悉闻,各说我名,而不解我如来异名。大慧!或有众生知我如来者,有知一切智者,有知佛者,有知救世者,有知自觉者,有知导师者,有知广导者,有知一切导者,有知仙人者,有知梵者,有知毘纽者,有知自在者,有知胜者,有知迦毘罗者,有知真实边者,有知月者,有知日者,有知生者,有知无生者,有知无灭者,有知空者,有知如如者,有知谛者,有知实际者,有知法性者,有知涅槃者,有知常者,有知平等者,有知不二者,有知无相者,有知解脱者,有知道者,有知意生者。大慧!如是等三阿僧祇百千名号不增不减,此及余世界皆悉知我,如水中月,不出不入。彼诸愚夫不能知我,堕二边故。然悉恭敬供养于我,而不善解知辞句义趣,不分别名,不解自通。计著种种言说章句,于不生不灭作无性想。不知如来名号差别,如因陀罗、释迦、不兰陀罗,不解自通,会归终极,于一切法随说计著。大慧!彼诸痴人作如是言:‘义如言说,义说无异。所以者何?谓义无身故。言说之外更无余义,唯止言说。’大慧!彼恶烧智不知言说自性,不知言说生灭,义不生灭。大慧!一切言说堕于文字,义则不堕。离性非性故,无受生亦无身故。大慧!如来不说堕文字法,文字有无不可得故。除不堕文字。大慧!若有说言如来说堕文字法者,此则妄说,法离文字故。是故,大慧!我等诸佛及诸菩萨不说一字,不答一字。所以者何?法离文字故。非不饶益义说,言说者,众生妄想故。大慧!若不说一切法者,教法则坏。教法坏者,则无诸佛、菩萨、缘觉、声闻。若无者,谁说为谁?是故,大慧!菩萨摩诃萨莫著言说,随宜方便广说经法。以众生悕望烦恼不一故,我及诸佛为彼种种异解众生而说诸法,令离心、意、意识故,不为得自觉圣智处。大慧!于一切法无所有觉自心现量,离二妄想。诸菩萨摩诃萨依于义,不依文字。若善男子善女人依文字者,自坏第一义,亦不能觉他,堕恶见相续而为众说,不善了知一切法、一切地、一切相,亦不知章句。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿世尊为我解说,惟愿善逝为我解说,如来处处说言诸法不生不灭。世尊复言不生不灭者,名如来法身,故言不生不灭。世尊!如来言不生不灭者,为是无法故名不生不灭?为是如来异名不生不灭?而佛如来常说,诸法不生不灭,以离建立有无法故。世尊!若一切法不生者,此不得言一切法,以一切法不生故,若依余法有此名者,世尊应为我说。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧菩萨白佛言:“善哉世尊!唯然受教。”佛告大慧:“如来法身非是无物,亦非一切法不生不灭,亦不得言依因缘有,亦非虚妄说不生不灭。大慧!我常说言不生不灭者名意生身,如来法身非诸外道声闻辟支佛境界故,住七地菩萨亦非境界。大慧!我言不生不灭者,即如来异名。大慧!譬如释提桓因、帝释、王、不兰陀罗,手爪、身体、地、浮弥、虚空、无碍,如是等种种名号名异义一,不依多名言有多体帝释等耶。大慧!我亦如是,于娑婆世界中,三阿僧祇百千名号,凡夫虽说而不知是如来异名。大慧!或有众生知如来者,有知自在者,有知一切智者,有知救世间者,有知为导者,有知为将者,有知为胜者,有知为妙者,有知世尊者,有知佛者,有知牛王者,有知师子者,有知仙人者,有知梵者,有知那罗延者,有知胜者,有知迦毘罗者,有知究竟者,有知阿利吒尼弥者,有知月者,有知日者,有知婆楼那者,有知毘耶娑者,有知帝释者,有知力者,有知海者,有知不生者,有知不灭者,有知空者,有知真如者,有知实际者,有知涅槃者,有知法界者,有知法性者,有知常者,有知平等者,有知不二者,有知无相者,有知缘者,有知佛体者,有知因者,有知解脱者,有知道者,有知实谛者,有知一切智者,有知意生身者。大慧!如是等种种名号,如来、应、正遍知于娑婆世界及余世界中,三阿僧祇百千名号不增不减众生皆知,如水中月不入不出,而诸凡夫不觉不知,以堕二边相续法中,然悉恭敬供养于我,而不善解名字句义,取差别相不能自知,执著名字故虚妄分别,不生不灭名为无法,而不知是如来名号差别之相,如因陀罗、帝释、王、不兰陀罗等,以不能决定名与真实,随顺名字音声取法亦复如是。大慧!于未来世愚痴凡夫说如是言,如名义亦如是,而不能知异名有义。何以故?以义无体相故。复作是言,不异名字音声有义,名字音声即是义。何以故?不知名字体相故。大慧!彼愚痴人不知音声即生即灭、义不生灭故。大慧!音声之性堕于名字,而义不同堕于名字,以离有无故,无生无体故。大慧!如来说法依自声说,不见诸字是有无故不著名字。大慧!若人执著名字说者,彼人不名善说法者。何以故?法无名字故。大慧!是故我经中说,诸佛如来乃至不说一字不示一名。何以故?诸法无字依义无说,依分别说故。大慧!若不说法者,诸佛如来法轮断灭;法轮灭者,亦无声闻缘觉菩萨;无声闻缘觉菩萨者,为何等人何等法何事说?大慧!是故菩萨摩诃萨,不应著于言说名字。大慧!名字章句非定法故,依众生心说,诸佛如来随众生信而说诸法,为令远离心、意、意识故,不说自身内证圣智建立诸法,如实能知一切诸法寂静相故,但见自心觉所知法,离二种心分别之相,不如是说。大慧!菩萨摩诃萨,依义不依语,若善男子、善女人,随文字说者堕在邪见,自身失坏第一义谛,亦坏他人令不觉知。大慧!诸外道等各依自论异见言说。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛经中分别摄取不生不灭,言此即是如来异名。世尊,愿为我说不生不灭,此则无法,云何说是如来异名?如世尊说一切诸法不生不灭,当知此则堕有无见。世尊,若法不生,则不可取。无有少法,谁是如来?惟愿世尊为我宣说。”佛言:“谛听!当为汝说。大慧!我说如来非是无法,亦非摄取不生不灭,亦不待缘,亦非无义。我说无生即是如来意生法身别异之名,一切外道、声闻、独觉、七地菩萨不了其义。大慧!譬如帝释、地及虚空乃至手足,随一一物各有多名,非以名多而有多体,亦非无体。大慧!我亦如是,于此娑婆世界,有三阿僧祇百千名号,诸凡愚人虽闻虽说,而不知是如来异名。其中或有知如来者,知无师者,知导师者,知胜导者,知普导者,知是佛者,知牛王者,知梵王者,知毘纽者,知自在者,知是胜者,知迦毘罗者,知真实边者,知无尽者,知瑞相者,知如风者,知如火者,知如俱毘罗者,知如月者,知如日者,知如王者,知如仙者,知戌迦者,知因陀罗者,知明星者,知大力者,知如水者,知无灭者,知无生者,知性空者,知真如者,知是谛者,知实性者,知实际者,知法界者,知涅槃者,知常住者,知平等者,知无二者,知无相者,知寂灭者,知具相者,知因缘者,知佛性者,知教导者,知解脱者,知道路者,知一切智者,知最胜者,知意成身者,如是等满足三阿僧祇百千名号,不增不减。于此及余诸世界中,有能知我如水中月,不入不出。但诸凡愚心没二边,不能解了,然亦尊重、承事、供养[2],而不善解名字句义,执著言教,昧于真实,谓无生无灭是无体性,不知是佛差别名号如因陀罗、释揭罗等。以信言教,昧于真实,于一切法如言取义,彼诸凡愚作如是言:‘义如言说,义说无异,何以故?义无体故。’是人不了言音自性,谓言即义,无别义体。大慧!彼人愚痴,不知言说是生是灭,义不生灭。大慧!一切言说堕于文字,义则不堕,离有离无故,无生无体故。大慧!如来不说堕文字法,文字有无不可得故。唯除不堕于文字者。大慧!若人说法堕文字者是虚诳说。何以故?诸法自性离文字故。是故,大慧!我经中说,我与诸佛及诸菩萨,不说一字,不答一字。所以者何?一切诸法离文字故,非不随义而分别说。大慧!若不说者,教法则断。教法断者,则无声闻、缘觉、菩萨、诸佛。若总无者,谁说为谁?是故,大慧!菩萨摩诃萨应不著文字,随宜说法。我及诸佛皆随众生烦恼解欲种种不同而为开演,令知诸法自心所见,无外境界,舍二分别,转心、意、识,非为成立圣自证处。大慧!菩萨摩诃萨应随于义,莫依文字。依文字者堕于恶见,执著自宗而起言说,不能善了一切法相、文辞、章句,既自损坏,亦坏于他,不能令人心得悟解。
atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti parāṃś ca samyaṅ mahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyak parigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati | buddhavaṃśasyānupacchedād āyatanaviśeṣapratilambhāḥ prajñāyante | atas teṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti ||
【求譯】“若善一切法、一切地、一切相,通達章句,具足性義,彼則能以正無相樂而自娛樂,平等大乘建立衆生。大慧!攝受大乘者,則攝受諸佛、菩薩、緣覺、聲聞。攝受諸佛、菩薩、緣覺、聲聞者,則攝受一切衆生。攝受一切衆生者,則攝受正法。攝受正法者,則佛種不斷。佛種不斷者,則能了知得殊勝入處。知得殊勝入處,菩薩摩訶薩常得化生,建立大乘,十自在力現衆色像,通達衆生形類悕望煩惱諸相,如實說法。
【菩譯】“大慧!汝應善知一切地相,善知樂說辯才文辭章句;善知一切諸地相已,進取名句樂說辯才,善知諸法義相應相。爾時自身於無相法樂而受樂受,住大乘中令衆生知。大慧!取大乘者,卽是攝受諸佛聲聞緣覺菩薩;攝受諸佛聲聞緣覺及菩薩者,卽是攝受一切衆生;攝受一切諸衆生者,卽是攝受勝妙法藏;攝受法藏者,卽不斷佛種;不斷佛種者,不斷一切勝妙生處;以彼勝處諸菩薩等願生彼故,置諸衆生大乘法中,十自在力,隨諸衆生形色諸使而能隨現說如實法。
【實譯】“若能善知一切法相,文辭句義悉皆通達,則能令自身受無相樂,亦能令他安住大乘。若能令他安住大乘,則得一切諸佛、聲聞、緣覺及諸菩薩之所攝受。若得諸佛、聲聞、緣覺及諸菩薩之所攝受,則能攝受一切衆生。若能攝受一切衆生,則能攝受一切正法。若能攝受一切正法,則不斷佛種。若不斷佛種,則得勝妙處。大慧!菩薩摩訶薩生勝妙處,欲令衆生安住大乘,以十自在力現衆色像,隨其所宜,說眞實法。
【求译】“若善一切法、一切地、一切相,通达章句,具足性义,彼则能以正无相乐而自娱乐,平等大乘建立众生。大慧!摄受大乘者,则摄受诸佛、菩萨、缘觉、声闻。摄受诸佛、菩萨、缘觉、声闻者,则摄受一切众生。摄受一切众生者,则摄受正法。摄受正法者,则佛种不断。佛种不断者,则能了知得殊胜入处。知得殊胜入处,菩萨摩诃萨常得化生,建立大乘,十自在力现众色像,通达众生形类悕望烦恼诸相,如实说法。
【菩译】“大慧!汝应善知一切地相,善知乐说辩才文辞章句;善知一切诸地相已,进取名句乐说辩才,善知诸法义相应相。尔时自身于无相法乐而受乐受,住大乘中令众生知。大慧!取大乘者,即是摄受诸佛声闻缘觉菩萨;摄受诸佛声闻缘觉及菩萨者,即是摄受一切众生;摄受一切诸众生者,即是摄受胜妙法藏;摄受法藏者,即不断佛种;不断佛种者,不断一切胜妙生处;以彼胜处诸菩萨等愿生彼故,置诸众生大乘法中,十自在力,随诸众生形色诸使而能随现说如实法。
【实译】“若能善知一切法相,文辞句义悉皆通达,则能令自身受无相乐,亦能令他安住大乘。若能令他安住大乘,则得一切诸佛、声闻、缘觉及诸菩萨之所摄受。若得诸佛、声闻、缘觉及诸菩萨之所摄受,则能摄受一切众生。若能摄受一切众生,则能摄受一切正法。若能摄受一切正法,则不断佛种。若不断佛种,则得胜妙处。大慧!菩萨摩诃萨生胜妙处,欲令众生安住大乘,以十自在力现众色像,随其所宜,说真实法。
tatra tathātvam ananyathātvaṃ tattvam | anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvam ity ucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāt tattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścit kasyacit kiṃcid ādarśayet | sa cāṅgulyagram eva pratisare dvīkṣitum | evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti na yathārutāṅgulyagrārthaṃ hitvā paramārtham āgamiṣyanti | tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścid anabhisaṃskṛtaṃ paribhoktum | atha kaścid anabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyetānupūrvasaṃskārānavabodhād annasya evam eva mahāmate ‘nutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate | avaśyam evātrābhisaṃskāreṇa bhavitavyam na cātmānam aṅgulyagragrahaṇārthadarśanavat | ata ete na kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam | arthaś ca mahāmate bahuśrutānāṃ sakāśāl labhyate | bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam | tatrārthakauśalyaṃ yat sarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam | yathā svayaṃ ca na patati parāṃś ca na pātayati | evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati | tasmād arthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭās te varjanīyās tattvānveṣiṇā ||
【求譯】“如實者,不異。如實者,不來不去相,一切虛僞息。是名如實。大慧!善男子善女人不應攝受隨說計著。眞實者,離名字故。大慧!如爲愚夫以指指物,愚夫觀指,不得實義。如是愚夫隨言說指,攝受計著,至竟不捨,終不能得離言說指第一實義。大慧!譬如嬰兒應食熟食,不應食生。若食生者,則令發狂,不知次第方便熟故。大慧!如是不生不滅,不方便修,則爲不善。是故,應當善修方便,莫隨言說,如視指端。是故,大慧!於眞實義當方便修。眞實義者,微妙寂靜,是涅槃因。言說者,妄想合。妄想者,集生死。大慧!實義者,從多聞者得。大慧!多聞者,謂善於義,非善言說。善義者,不隨一切外道經論,身自不隨,亦不令他隨,是則名曰大德多聞。是故,欲求義者,當親近多聞所謂善義者,當親近多聞所謂善義。與此相違,計著言說,應當遠離。”
【菩譯】“大慧!何者如實法?如實法者,不異不差,不取不捨,離諸戲論名如實法。大慧!善男子、善女人,不得執著文字音聲,以一切法無文字故。大慧!譬如有人爲示人物以指指示,而彼愚人卽執著指,不取因指所示之物。大慧!愚癡凡夫亦復如是,聞聲執著名字指故,乃至沒命終不能捨文字之指取第一義。大慧!譬如穀粟名凡夫食,不舂不吹不可得食,若其有人未作食者名爲顚狂,要須次第乃至吹熟方得成食。大慧!不生不滅亦復如是,不修巧智方便行者,不得具足莊嚴法身。大慧!執著名字言得義者,如彼癡人不知舂吹,噉文字穀不得義食,以是義故當學於義,莫著文字。大慧!所言義者名爲涅槃,言名字者分別相縛生世間解。大慧!義者從於多聞人得。大慧!言多聞者謂義巧方便,非聲巧方便。大慧!義方便者離於一切外道邪說亦不和雜,如是說者,自身不墮外道邪法,亦不令他墮外道法。大慧!是名多聞有義方便。大慧!欲得義者應當親近多聞智者供養恭敬,著名字者應當遠離不應親近。”
【實譯】“眞實法者,無異無別,不來不去,一切戲論悉皆息滅。是故,大慧!善男子善女人不應如言執著於義。何以故?眞實之法離文字故。大慧!譬如有人以指指物,小兒觀指,不觀於物。愚癡凡夫亦復如是,隨言說指而生執著,乃至盡命終不能捨文字之指取第一義。大慧!譬如嬰兒應食熟食,有人不解成熟方便,而食生者,則發狂亂。不生不滅亦復如是,不方便修則爲不善。是故,宜應善修方便,莫隨言說,如觀指端。大慧!實義者,微妙寂靜,是涅槃因。言說者,與妄想合,流轉生死。大慧!實義者,從多聞得。多聞者,謂善於義,非善言說。善義者不隨一切外道惡見,身自不隨,亦令他不隨,是則名曰於義多聞。欲求義者應當親近。與此相違,著文字者宜速捨離。”
【求译】“如实者,不异。如实者,不来不去相,一切虚伪息。是名如实。大慧!善男子善女人不应摄受随说计著。真实者,离名字故。大慧!如为愚夫以指指物,愚夫观指,不得实义。如是愚夫随言说指,摄受计著,至竟不舍,终不能得离言说指第一实义。大慧!譬如婴儿应食熟食,不应食生。若食生者,则令发狂,不知次第方便熟故。大慧!如是不生不灭,不方便修,则为不善。是故,应当善修方便,莫随言说,如视指端。是故,大慧!于真实义当方便修。真实义者,微妙寂静,是涅槃因。言说者,妄想合。妄想者,集生死。大慧!实义者,从多闻者得。大慧!多闻者,谓善于义,非善言说。善义者,不随一切外道经论,身自不随,亦不令他随,是则名曰大德多闻。是故,欲求义者,当亲近多闻所谓善义者,当亲近多闻所谓善义。与此相违,计著言说,应当远离。”
【菩译】“大慧!何者如实法?如实法者,不异不差,不取不舍,离诸戏论名如实法。大慧!善男子、善女人,不得执著文字音声,以一切法无文字故。大慧!譬如有人为示人物以指指示,而彼愚人即执著指,不取因指所示之物。大慧!愚痴凡夫亦复如是,闻声执著名字指故,乃至没命终不能舍文字之指取第一义。大慧!譬如谷粟名凡夫食,不舂不吹不可得食,若其有人未作食者名为颠狂,要须次第乃至吹熟方得成食。大慧!不生不灭亦复如是,不修巧智方便行者,不得具足庄严法身。大慧!执著名字言得义者,如彼痴人不知舂吹,噉文字谷不得义食,以是义故当学于义,莫著文字。大慧!所言义者名为涅槃,言名字者分别相缚生世间解。大慧!义者从于多闻人得。大慧!言多闻者谓义巧方便,非声巧方便。大慧!义方便者离于一切外道邪说亦不和杂,如是说者,自身不堕外道邪法,亦不令他堕外道法。大慧!是名多闻有义方便。大慧!欲得义者应当亲近多闻智者供养恭敬,著名字者应当远离不应亲近。”
【实译】“真实法者,无异无别,不来不去,一切戏论悉皆息灭。是故,大慧!善男子善女人不应如言执著于义。何以故?真实之法离文字故。大慧!譬如有人以指指物,小儿观指,不观于物。愚痴凡夫亦复如是,随言说指而生执著,乃至尽命终不能舍文字之指取第一义。大慧!譬如婴儿应食熟食,有人不解成熟方便,而食生者,则发狂乱。不生不灭亦复如是,不方便修则为不善。是故,宜应善修方便,莫随言说,如观指端。大慧!实义者,微妙寂静,是涅槃因。言说者,与妄想合,流转生死。大慧!实义者,从多闻得。多闻者,谓善于义,非善言说。善义者不随一切外道恶见,身自不随,亦令他不随,是则名曰于义多闻。欲求义者应当亲近。与此相违,著文字者宜速舍离。”