L2:6-7/梵
tatredam ucyate |
śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |
nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||
nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |
anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||
utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |
nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||
sā vidyā[1] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |
antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||
samanantarapradhvastaṃ cittam anyat pravartate |
rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||
yasmād yatra pravartate cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||
yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |
ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |
abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||
iti laṅkāvatāre[2] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||