L2:2-29/梵实

< L2:2-29
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavan tam etad avocat | deśayatu me bhagavān nāstyastitvaikatvān yat vobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām | yathā cāhaṃ cānye ca bodhisattvā mahāsattvā evam ādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说离一异、俱不俱、有无、非有无、常无常等,一切外道所不能行,自证圣智所行境界,远离妄计自相共相,入于真实第一义境,渐净诸地,入如来位,以无功用本愿力故,如如意宝普现一切无边境界,一切诸法皆是自心所见差别,令我及余诸菩萨等于如是等法,离妄计自性自共相见,速证阿耨多罗三藐三菩提,普令众生具足圆满一切功德。”


bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāviṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | svacittadṛśyamātrānavabodhān mahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhān na prajānanti nātrodakam iti evam eva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇa utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalās te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare ’viduṣām anagare nagarasaṃjñā bhavati | sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti tac ca nagaraṃ nānagaraṃ na nagaram evam eva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭā ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrān avadhāritamatayaḥ | tadyathā mahāmate kaścid eva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta | sa prativibuddhaḥ saṃs tad eva janapadam antaḥpuraṃ samanusmaret | tat kiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yas tad abhūtaṃ svapnavaicitryam anusmaret | āha | no hīdaṃ bhagavan | bhagavān āha | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭās tīrthyamatayaḥ svapnatulyāt svacittadṛśyabhāvān na prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evam eva mahāmate bhaviṣyanty anāgate ’dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyān api sadasatpakṣaviviktān utpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhir dūrataḥ parivarjyā iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citram idaṃ citram iti paśyantu bho mārṣāḥ | tac ca keśoṇḍukam ubhayānutpannatayā[1] na bhāvo nābhāvo darśanādarśanataḥ | evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvān yat vobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃś ca vinipātayiṣyanti | tadyathā mahāmate acakram alātacakraṃ bālaiś cakrabhāvena parikalpyate na paṇḍitaiḥ evam eva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evam eva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataś cotpādaṃ varṇayiṣyanti pratyayaiḥ sataś ca vināśam ||


【实译】佛言:“大慧!善哉善哉,汝哀愍世间,请我此义,多所利益,多所安乐。大慧!凡夫无智,不知心量,妄习为因,执著外物,分别一异、俱不俱、有无、非有无、常无常等一切自性。大慧!譬如群兽为渴所逼,于热时焰而生水想,迷惑驰趣,不知非水。愚痴凡夫亦复如是,无始戏论分别所熏,三毒烧心,乐色境界,见生、住、灭,取内外法,堕一异等执著之中。大慧!如乾闼婆城非城非非城,无智之人无始时来,执著城种,妄习熏故,而作城想。外道亦尔,以无始来妄习熏故,不能了达自心所现,著一异等种种言说。大慧!譬如有人梦见男、女、象、马、车、步、城邑、园林种种严饰,觉已忆念彼不实事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦尔,恶见所噬,不了唯心,执著一异、有无等见。大慧!譬如画像无高无下,愚夫妄见作高下想。未来外道亦复如是,恶见熏习,妄心增长,执一异等,自坏坏他,于离有无无生之论,亦说为无。此谤因果,拔善根本,应知此人分别有无,起自他见,当堕地狱。欲求胜法,宜速远离。大慧!譬如翳目见有毛轮,互相谓言此事希有。而此毛轮非有非无,见不见故。外道亦尔,恶见分别,执著一异、俱不俱等,诽谤正法,自陷陷他。大慧!譬如火轮实非是轮,愚夫取著,非诸智者。外道亦尔,恶见乐欲执著一异、俱不俱等一切法生。大慧!譬如水泡似玻璃珠,愚夫执实奔驰而取,然彼水泡非珠非非珠,取不取故。外道亦尔,恶见分别习气所熏,说非有为生,坏于缘有。


punar aparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate | yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punar evaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā | deśanā punar mahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evam eva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanāc ca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ | evam eva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānānuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evam eva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogān mṛgatṛṣṇikās taraṅgavat syandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evam eva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanā | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāt tarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||


【实译】“复次,大慧!立三种量已,于圣智内证离二自性法,起有性分别。大慧!诸修行者转心、意、识,离能所取,住如来地自证圣法,于有及无,不起于想。大慧!诸修行者若于境界起有无执,则著我、人、众生、寿者。大慧!一切诸法自相共相,是化佛说,非法佛说。大慧!化佛说法但顺愚夫所起之见,不为显示自证圣智三昧乐境。大慧!譬如水中有树影现,彼非影,非非影,非树形,非非树形。外道亦尔,诸见所熏,不了自心,于一异等而生分别。大慧!譬如明镜无有分别,随顺众缘,现诸色像,彼非像,非非像,而见像非像,愚夫分别而作像想。外道亦尔,于自心所现种种形像,而执一异、俱不俱相。大慧!譬如谷响依于风、水、人等音声和合而起,彼非有,非无,以闻声非声故。外道亦尔,自心分别熏习力故,起于一异、俱不俱见。大慧!譬如大地无草木处,日光照触,焰水波动,彼非有,非无,以倒想非想故。愚痴凡夫亦复如是,无始戏论恶习所熏,于圣智自证法性门中,见生、住、灭、一异、有无、俱不俱性。大慧!譬如木人及以起尸,以毘舍阇机关力故,动摇运转,云为不绝,无智之人取以为实。愚痴凡夫亦复如是,随逐外道起诸恶见,著一异等虚妄言说。是故,大慧!当于圣智所证法中,离生、住、灭、一异、有无、俱不俱等一切分别。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ |

māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate || 147 ||


【实译】诸识蕴有五,犹如水树影,

    所见如幻梦,不应妄分别。


keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat |

tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate || 148 ||


【实译】三有如阳焰,幻梦及毛轮,

    若能如是观,究竟得解脱。


mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |

mṛgā gṛhṇanti pānīyaṃ na cā syāṃ vastu vidyate || 149 ||


【实译】譬如热时焰,动转迷乱心,

    渴兽取为水,而实无水事。


tathā vijñānabījaṃ hi spandate dṛṣṭigocare |

bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 150 ||


【实译】如是识种子,动转见境界,

    如翳者所见,愚夫生执著。


anādigatisaṃsāre bhāvagrāhopagūhitam |

bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet || 151 ||


【实译】无始生死中,执著所缘覆,

    退舍令出离,如因㨝出㨝。


māyāvetālayantrābhaṃ svapnavidyudghanaṃ[2] sadā |

trisaṃtativyavacchinnaṃ jagatpaśya(n?) vimucyate || 152 ||


【实译】幻咒机所作,浮云梦电光,

    观世恒如是,永断三相续。


na hy atra kācid vijñaptir marīcīnāṃ yathā nabhe |

evaṃ dharmān vijānanto na kiṃcit pratijānate || 153 ||


【实译】此中无所有,如空中阳焰,

    如是知诸法,则为无所知。


vijñaptir nāmamātreyaṃ lakṣaṇena na vidyate |

skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate || 154 ||


【实译】诸蕴如毛轮,于中妄分别,

    唯假施设名,求相不可得。


cittaṃ keśoṇḍukaṃ māyā svapna gandharvam eva ca |

alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām || 155 ||


【实译】如画垂发幻,梦乾闼婆城,

    火轮热时焰,实无而见有。


nityānityaṃ tathaikatvam ubhayaṃ nobhayaṃ tathā |

anādidoṣasaṃbandhād bālāḥ kalpanti mohitāḥ || 156 ||


【实译】如是常无常,一异俱不俱,

    无始系缚故,愚夫妄分别。


darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |

bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid || 157 ||


【实译】明镜水净眼,摩尼妙宝珠,

    于中现色像,而实无所有。


bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |

dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 158 ||


【实译】心识亦如是,普现众色相,

    如梦空中焰,亦如石女儿。


注释

  1. N abhayānutapannatayā; V ubhayānutpannatayā.
  2. N °ghanam; V °dhanam.